Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 37
Previous - Next

Click here to hide the links to concordance

HYMN 37


A vo vAhiSTho vahatu stavadhyai ratho vAjA RbhukSaNo amRktaH
abhi tripRSThaiH savaneSu somairmade sushiprA mahabhiH pRNadhvam
yUyaM ha ratnaM maghavatsu dhattha svardRsha RbhukSaNo amRktam
saM yajñeSu svadhAvantaH pibadhvaM vi no rAdhAMsi matibhirdayadhvam
uvocitha hi maghavan deSNaM maho arbhasya vasuno vibhAge
ubhA te pUrNA vasunA gabhastI na sUnRtA ni yamate vasavyA
tvamindra svayashA RbhukSA vAjo na sAdhurastameSy RkvA
vayaM nu te dAshvAMsaH syAma brahma kRNvanto harivo vasiSThAH
sanitAsi pravato dAshuSe cid yAbhirviveSo haryashva dhIbhiH
vavanmA nu te yujyAbhirUtI kadA na indra rAya A dashasyeH
vAsayasIva vedhasastvaM naH kadA na indra vacaso bubodhaH
astaM tAtyA dhiyA rayiM suvIraM pRkSo no arvA nyuhIta vAjI
abhi yaM devI nir{R}tishcidIshe nakSanta indraM sharadaHsupRkSaH
upa tribandhurjaradaSTimetyasvaveshaM yaM kRNavanta martAH
A no rAdhAMsi savitaH stavadhyA A rAyo yantu parvatasyarAtau
sadA no divyaH pAyuH siSaktu yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License