Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 38
Previous - Next

Click here to hide the links to concordance

HYMN 38


udu Sya devaH savitA yayAma hiraNyayImamatiM yAmashishret
nUnaM bhago havyo mAnuSebhirvi yo ratnA purUvasurdadhAti
udu tiSTha savitaH shrudhyasya hiraNyapANe prabhRtAv Rtasya
vyurvIM pRthvImamatiM sRjAna A nRbhyo martabhojanaM suvAnaH
api STutaH savitA devo astu yamA cid vishve vasavo gRNanti
sa na stomAn namasyashcano dhAd vishvebhiH pAtu pAyubhirni sUrIn
abhi yaM devyaditirgRNAti savaM devasya saviturjuSANA
abhi samrAjo varuNo gRNantyabhi mitrAso aryamA sajoSAH
abhi ye mitho vanuSaH sapante rAtiM divo rAtiSAcaH pRthivyAH
ahirbudhnya uta naH shRNotu varUtryekadhenubhirni pAtu
anu tan no jAspatirmaMsISTa ratnaM devasya savituriyAnaH
bhagamugro.avase johavIti bhagamanugro adha yAti ratnam
shaM no bhavantu vAjino haveSu devatAtA mitadravaH svarkAH
jambhayanto.ahiM vRkaM rakSAMsi sanemyasmad yuyavannamIvAH
vAje\-vAje.avata vAjino no dhaneSu viprA amRtA RtajñAH
asya madhvaH pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaiH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License