Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 39
Previous - Next

Click here to hide the links to concordance

HYMN 39


Urdhvo agniH sumatiM vasvo ashret pratIcI jUrNirdevatAtimeti
bhejAte adrI rathyeva panthAM RtaM hotA na iSito yajAti
pra vAvRje suprayA barhireSAmA vishpatIva bIriTa iyAte
vishAmaktoruSasaH pUrvahUtau vAyuH pUSA svastaye niyutvAn
jmayA atra vasavo ranta devA urAvantarikSe marjayanta shubhrAH
arvAk patha urujrayaH kRNudhvaM shrotA dUtasya jagmuSo no asya
te hi yajñeSu yajñiyAsa UmAH sadhasthaM vishve abhi santi devAH
tAnadhvara ushato yakSyagne shruSTI bhagaM nAsatyA purandhim
Agne giro diva A pRthivyA mitraM vaha varuNamindramagnim
AryamaNamaditiM viSNumeSAM sarasvatI maruto mAdayantAm
rare havyaM matibhiryajñiyAnAM nakSat kAmaM martyAnAmasinvan
dhAtA rayimavidasyaM sadAsAM sakSImahi yujyebhirnu devaiH
nU rodasI abhiSTute vasiSThair{R}tAvAno varuNo mitro agniH
yachantu candrA upamaM no arkaM yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License