Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 42
Previous - Next

Click here to hide the links to concordance

HYMN 42


pra brahmANo aN^giraso nakSanta pra krandanurnabhanyasya vetu
pra dhenava udapruto navanta yujyAtAmadrI adhvarasya peshaH
sugaste agne sanavitto adhvA yukSvA sute harito rohitashca
ye vA sadmannaruSA vIravAho huve devAnAM janimAnisattaH
samu vo yajñaM mahayan namobhiH pra hotA mandro ririca upAke
yajasva su purvaNIka devAnA yajñiyAmaramatiM vavRtyAH
yadA vIrasya revato duroNe syonashIratithirAciketat
suprIto agniH sudhito dama A sa vishe dAti vAryamiyatyai
imaM no agne adhvaraM juSasva marutsvindre yashasaM kRdhI naH
A naktA barhiH sadatAmuSAsoshantA mitrAvaruNAyajeha
evAgniM sahasyaM vasiSTho rAyaskAmo vishvapsnyasya staut
iSaM rayiM paprathad vAjamasme yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License