Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 57
Previous - Next

Click here to hide the links to concordance

HYMN 57


madhvo vo nAma mArutaM yajatrAH pra yajñeSu shavasA madanti
ye rejayanti rodasI cidurvI pinvantyutsaM yadayAsurugrAH
nicetAro hi maruto gRNantaM praNetAro yajamAnasya manma
asmAkamadya vidatheSu barhirA vItaye sadata pipriyANAH
naitAvadanye maruto yatheme bhrAjante rukmairAyudhaistanUbhiH
A rodasI vishvapishaH pishAnAH samAnamañjyañjate shubhe kam
Rdhak sA vo maruto didyudastu yad va AgaH puruSatA karAma
mA vastasyAmapi bhUmA yajatrA asme vo astu sumatishcaniSThA
kRte cidatra maruto raNantAnavadyAsaH shucayaH pAvakAH
pra No.avata sumatibhiryajatrAH pra vAjebhistirata puSyase naH
uta stutAso maruto vyantu vishvebhirnAmabhirnaro havIMSi
dadAta no amRtasya prajAyai jigRta rAyaH sUnRtA maghAni
A stutAso maruto vishva UtI achA sUrIn sarvatAtA jigAta
ye nastmanA shatino vardhayanti yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License