Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 59
Previous - Next

Click here to hide the links to concordance

HYMN 59


yaM trAyadhva idam\-idaM devAso yaM ca nayatha
tasmA agne varuNa mitrAryaman marutaH sharma yachata
yuSmAkaM devA avasAhani priya IjAnastarati dviSaH
pra sa kSayaM tirate vi mahIriSo yo vo varAya dAshati
nahi vashcaramaM cana vasiSThaH parimaMsate
asmAkamadya marutaH sute sacA vishve pibata kAminaH
nahi va UtiH pRtanAsu mardhati yasmA arAdhvaM naraH
abhi va Avart sumatirnavIyasI tUyaM yAta pipISavaH
o Su ghRSvirAdhaso yAtanAndhAMsi pItaye
imA vo havyA maruto rare hi kaM mo Svanyatra gantana
A ca no barhiH sadatAvitA ca na spArhANi dAtave vasu
asredhanto marutaH somye madhau svAheha mAdayAdhvai
sasvashcid dhi tanvaH shumbhamAnA A haMsAso nIlapRSThA apaptan
vishvaM shardho abhito mA ni Seda naro na raNvAH savane madantaH
yo no maruto abhi durhRNAyustirashcittAni vasavo jighAMsati
druhaH pAshAn prati sa mucISTa tapiSThena hanmanAhantanA tam
sAntapanA idaM havirmarutastajjujuSTana
yuSmAkotIrishAdasaH
gRhamedhAsa A gata maruto mApa bhUtana
yuSmAkotI sudAnavaH
iheha vaH svatavasaH kavayaH sUryatvacaH
yajñaM maruta AvRNe
tryambakaM yajAmahe sugandhiM puSTivardhanam
urvArukamivabandhanAn mRtyormukSIya mAmRtAt

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License