Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 66
Previous - Next

Click here to hide the links to concordance

HYMN 66


pra mitrayorvaruNayoH stomo na etu shUSyaH
namasvAn tuvijAtayoH
yA dhArayanta devAH sudakSA dakSapitarA
asuryAya pramahasA
tA na stipA tanUpA varuNa jaritR^INAm
mitra sAdhayataM dhiyaH
yadadya sUra udite.anAgA mitro aryamA
suvAti savitAbhagaH
suprAvIrastu sa kSayaH pra nu yAman sudAnavaH
ye no aMho.atipiprati
uta svarAjo aditiradabdhasya vratasya ye
maho rAjAna Ishate
prati vAM sUra udite mitraM gRNISe varuNam
aryamaNaMrishAdasam
rAyA hiraNyayA matiriyamavRkAya shavase
iyaM viprAmedhasAtaye
te syAma deva varuNa te mitra sUribhiH saha
iSaM svashca dhImahi
bahavaH sUracakSaso.agnijihvA RtAvRdhaH
trINi ye yemurvidathAni dhItibhirvishvAni paribhUtibhiH
vi ye dadhuH sharadaM mAsamAdaharyajñamaktuM cAd Rcam
anApyaM varuNo mitro aryamA kSatraM rAjAna Ashata
tad vo adya manAmahe sUktaiH sUra udite
yadohate varuNo mitro aryamA yUyaM Rtasya rathyaH
RtAvAna RtajAtA RtAvRdho ghorAso anRtadviSaH
teSAMvaH sumne suchardiSTame naraH syAma ye ca sUrayaH
udu tyad darshataM vapurdiva eti pratihvare
yadImAshurvahati deva etasho vishvasmai cakSase aram
shIrSNaH\-shIrSNo jagatastasthuSas patiM samayA vishvamA rajaH
sapta svasAraH suvitAya sUryaM vahanti harito rathe
taccakSurdevahitaM shukramuccarat
pashyema sharadaH shataM jIvema sharadaH shatam
kAvyebhiradAbhyA yAtaM varuNa dyumat
mitrashca somapItaye
divo dhAmabhirvaruNa mitrashcA yAtamadruhA
pibataM somamAtujI
A yAtaM mitrAvaruNA juSANAvAhutiM narA
pAtaM somaM RtAvRdhA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License