Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 67
Previous - Next

Click here to hide the links to concordance

HYMN 67


prati vAM rathaM nRpatI jaradhyai haviSmatA manasA yajñiyena
yo vAM dUto na dhiSNyAvajIgarachA sUnurna pitarA vivakmi
ashocyagniH samidhAno asme upo adRshran tamasashcidantAH
aceti keturuSasaH purastAcchriye divo duhiturjAyamAnaH
abhi vAM nUnamashvinA suhotA stomaiH siSakti nAsatyA vivakvAn
pUrvIbhiryAtaM pathyAbhirarvAk svarvidA vasumatA rathena
avorvAM nUnamashvinA yuvAkurhuve yad vAM sute mAdhvIvasUyuH
A vAM vahantu sthavirAso ashvAH pibAtho asmesuSutA madhUni
prAcImu devAshvinA dhiyaM me.amRdhrAM sAtaye kRtaM vasUyum
vishvA aviSTaM vAja A purandhIstA naH shaktaM shacIpatI shacIbhiH
aviSTaM dhISvashvinA na Asu prajAvad reto ahrayaM no astu
A vAM toke tanaye tUtujAnAH suratnAso devavItiMgamema
eSa sya vAM pUrvagatveva sakhye nidhirhito mAdhvI rAto asme
aheLatA manasA yAtamarvAgashnantA havyaM mAnuSISu vikSu
ekasmin yoge bhuraNA samAne pari vAM sapta sravato ratho gAt
na vAyanti subhvo devayuktA ye vAM dhUrSu taraNayovahanti
asashcatA maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti
pra ye bandhuM sUnRtAbhistirante gavyA pRñcanto ashvyA maghAni
nU me havamA shRNutaM yuvAnA yAsiSTaM vartirashvinAvirAvat
dhattaM ratnAni jarataM ca sUrIn yUyaM pAta .. .

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License