Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 88
Previous - Next

Click here to hide the links to concordance

HYMN 88


pra shundhyuvaM varuNAya preSThAM matiM vasiSTha mILhuSe bharasva
ya ImarvAñcaM karate yajatraM sahasrAmaghaM vRSaNaM bRhantam
adhA nvasya sandRshaM jaganvAnagneranIkaM varuNasya maMsi
svaryadashmannadhipA u andho.abhi mA vapurdRshaye ninIyAt
A yad ruhAva varuNashca nAvaM pra yat samudramIrayAvamadhyam
adhi yadapAM snubhishcarAva pra preN^kha IN^khayAvahai shubhe kam
vasiSThaM ha varuNo nAvyAdhAd RSiM cakAra svapA mahobhiH
stotAraM vipraH sudinatve ahnAM yAn nu dyAvastatanan yAduSAsaH
kva tyAni nau sakhyA babhUvuH sacAvahe yadavRkaM purA cit
bRhantaM mAnaM varuNa svadhAvaH sahasradvAraM jagamA gRhaM te
ya Apirnityo varuNa priyaH san tvAmAgAMsi kRNavat sakhA te
mA ta enasvanto yakSin bhujema yandhi SmA vipra stuvate varUtham
dhruvAsu tvAsu kSitiSu kSiyanto vyasmat pAshaM varuNomumocat
avo vanvAnA aditerupasthAd yUyaM pAta

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License