Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 93
Previous - Next

Click here to hide the links to concordance

HYMN 93


shuciM nu stomaM navajAtamadyendrAgnI vRtrahaNA juSethAm
ubhA hi vAM suhavA johavImi tA vAjaM sadya ushatedheSThA
tA sAnasI shavasAnA hi bhUtaM sAkaMvRdhA shavasA shUshuvAMsA
kSayantau rAyo yavasasya bhUreH pRN^ktaM vAjasya sthavirasya ghRSveH
upo ha yad vidathaM vAjino gurdhIbhirviprAH pramatimichamAnAH
arvanto na kASThAM nakSamANA indrAgnI johuvato naraste
gIrbhirvipraH pramatimichamAna ITTe rayiM yashasaM pUrvabhAjam
indrAgnI vRtrahaNA suvajrA pra no navyebhistirataM deSNaiH
saM yan mahI mithatI spardhamAne tanUrucA shUrasAtA yataite
adevayuM vidathe devayubhiH satrA hataM somasutA janena
imAmu Su somasutimupa na endrAgnI saumanasAya yAtam
nU cid dhi parimamnAthe asmAnA vAM shashvadbhirvavRtIya vAjaiH
so agna enA namasA samiddho.achA mitraM varuNamindraM voceH
yat sImAgashcakRmA tat su mRLa tadaryamAditiHshishrathantu
etA agna AshuSANAsa iSTIryuvoH sacAbhyashyAma vAjAn
mendro no viSNurmarutaH pari khyan yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License