Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 94
Previous - Next

Click here to hide the links to concordance

HYMN 94


iyaM vAmasya manmana indrAgnI pUrvyastutiH
abhrAd vRSTirivAjani
shRNutaM jariturhavamindrAgnI vanataM giraH
IshAnApipyataM dhiyaH
mA pApatvAya no narendrAgnI mAbhishastaye
mA no rIradhataM nide
indre agnA namo bRhat suvRktimerayAmahe
dhiyA dhenA avasyavaH
tA hi shashvanta ILata itthA viprAsa Utaye
sabAdho vAjasAtaye
tA vAM gIrbhirvipanyavaH prayasvanto havAmahe
medhasAtA saniSyavaH
indrAgnI avasA gatamasmabhyaM carSaNIsahA
mA no duHshaMsa Ishata
mA kasya no araruSo dhUrtiH praNaM martyasya
indrAgnIsharma yachatam
gomad dhiraNyavad vasu yad vAmashvAvadImahe
indrAgnItad vanemahi
yat soma A sute nara indrAgnI ajohavuH
saptIvantA saparyavaH
ukthebhirvRtrahantamA yA mandAnA cidA girA
AN^gUSairAvivAsataH
tAvid duHshaMsaM martyaM durvidvAMsaM rakSasvinam
AbhogaM hanmanA hatamudadhiM hanmanA hatam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License