Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 95
Previous - Next

Click here to hide the links to concordance

HYMN 95


pra kSodasA dhAyasA sasra eSA sarasvatI dharuNamAyasI pUH
prabAbadhAnA rathyeva yAti vishvA apo mahinA sindhuranyAH
ekAcetat sarasvatI nadInAM shuciryatI giribhya A samudrAt
rAyashcetantI bhuvanasya bhUrerghRtaM payo duduhe nAhuSAya
sa vAvRdhe naryo yoSaNAsu vRSA shishurvRSabho yajñiyAsu
sa vAjinaM maghavadbhyo dadhAti vi sAtaye tanvaM mAmRjIta
uta syA naH sarasvatI juSANopa shravat subhagA yajNe asmin
mitajñubhirnamasyairiyAnA rAyA yujA ciduttarA sakhibhyaH
imA juhvAnA yuSmadA namobhiH prati stomaM sarasvati juSasva
tava sharman priyatame dadhAnA upa stheyAma sharaNaM na vRkSam
ayamu te sarasvati vasiSTho dvArAv Rtasya subhage vyAvaH
vardha shubhre stuvate rAsi vAjAn yUyaM pAta ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License