Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 97
Previous - Next

Click here to hide the links to concordance

HYMN 97


yajñe divo nRSadane pRthivyA naro yatra devayavo madanti |
indrAya yatra savanAni sunve gaman madAya prathamaM vayash ca ||
A daivyA vRNImahe 'vAMsi bRhaspatir no maha A sakhAyaH |
yathA bhavema mILhuSe anAgA yo no dAtA parAvataH piteva ||
tam u jyeSThaM namasA havirbhiH sushevam brahmaNas patiM gRNISe |
indraM shloko mahi daivyaH siSaktu yo brahmaNo devakRtasya rAjA ||
sa A no yoniM sadatu preSTho bRhaspatir vishvavAro yo asti |
kAmo rAyaH suvIryasya taM dAt parSan no ati sashcato ariSTAn ||
tam A no arkam amRtAya juSTam ime dhAsur amRtAsaH purAjAH |
shucikrandaM yajatam pastyRnAm bRhaspatim anarvANaM huvema ||
taM shagmAso aruSAso ashvA bRhaspatiM sahavAho vahanti |
sahash cid yasya nIlavat sadhasthaM nabho na rUpam aruSaM vasAnAH ||
sa hi shuciH shatapatraH sa shundhyur hiraNyavAshIr iSiraH svarSAH |
bRhaspatiH sa svAvesha RSvaH purU sakhibhya AsutiM kariSThaH ||
devI devasya rodasI janitrI bRhaspatiM vAvRdhatur mahitvA |
dakSAyyAya dakSatA sakhAyaH karad brahmaNe sutarA sugAdhA ||
iyaM vAm brahmaNas pate suvRktir brahmendrAya vajriNe akAri |
aviSTaM dhiyo jigRtam puraMdhIr jajastam aryo vanuSAm arAtIH ||
bRhaspate yuvam indrash ca vasvo divyasyeshAthe uta pArthivasya |
dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA naH ||
adhvaryavo 'ruNaM dugdham aMshuM juhotana vRSabhAya kSitInAm |
gaurAd vedIyAM avapAnam indro vishvAhed yAti sutasomam ichan ||
yad dadhiSe pradivi cArv annaM dive-dive pItim id asya vakSi |
uta hRdota manasA juSANa ushann indra prasthitAn pAhi somAn ||
jajñAnaH somaM sahase papAtha pra te mAtA mahimAnam uvAca |
endra paprAthorv antarikSaM yudhA devebhyo varivash cakartha ||
yad yodhayA mahato manyamAnAn sAkSAma tAn bAhubhiH shAshadAnAn |
yad vA nRbhir vRta indrAbhiyudhyAs taM tvayAjiM saushravasaM jayema ||
prendrasya vocam prathamA kRtAni pra nUtanA maghavA yA cakAra |
yaded adevIr asahiSTa mAyA athAbhavat kevalaH somo asya ||
tavedaM vishvam abhitaH pashavyaM yat pashyasi cakSasA sUryasya |
gavAm asi gopatir eka indra bhakSImahi te prayatasya vasvaH ||
bRhaspate yuvam indrash ca vasvo divyasyeshAthe uta pArthivasya |
dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA naH ||
paro mAtrayA tanvR vRdhAna na te mahitvam anv ashnuvanti |
ubhe te vidma rajasI pRthivyA viSNo deva tvam paramasya vitse ||
na te viSNo jAyamAno na jAto deva mahimnaH param antam Apa |
ud astabhnA nAkam RSvam bRhantaM dAdhartha prAcIM kakubham pRthivyAH ||
irAvatI dhenumatI hi bhUtaM sUyavasinI manuSe dashasyA |
vy astabhnA rodasI viSNav ete dAdhartha pRthivIm abhito mayUkhaiH ||
uruM yajñAya cakrathur ulokaM janayantA sUryam uSAsam agnim |
dAsasya cid vRSashiprasya mAyA jaghnathur narA pRtanAjyeSu ||
indrAviSNU dRMhitAH shambarasya nava puro navatiM ca shnathiSTam |
shataM varcinaH sahasraM ca sAkaM hatho apraty asurasya vIrAn ||
iyam manISA bRhatI bRhantorukramA tavasA vardhayantI |
rare vAM stomaM vidatheSu viSNo pinvatam iSo vRjaneSv indra ||
vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam |
vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH sadA naH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License