Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 98
Previous - Next

Click here to hide the links to concordance

HYMN 98


nU marto dayate saniSyan yo viSNava urugAyAya dAshat |
pra yaH satrAcA manasA yajAta etAvantaM naryam AvivAsAt ||
tvaM viSNo sumatiM vishvajanyAm aprayutAm evayAvo matiM dAH |
parco yathA naH suvitasya bhUrer ashvAvataH purushcandrasya rAyaH ||
trir devaH pRthivIm eSa etAM vi cakrame shatarcasam mahitvA |
pra viSNur astu tavasas tavIyAn tveSaM hy asya sthavirasya nAma ||
vi cakrame pRthivIm eSa etAM kSetrAya viSNur manuSe dashasyan |
dhruvAso asya kIrayo janAsa urukSitiM sujanimA cakAra ||
pra tat te adya shipiviSTa nAmAryaH shaMsAmi vayunAni vidvAn |
taM tvA gRNAmi tavasam atavyAn kSayantam asya rajasaH parAke ||
kim it te viSNo paricakSyam bhUt pra yad vavakSe shipiviSTo asmi |
mA varpo asmad apa gUha etad yad anyarUpaH samithe babhUtha ||
vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam |
vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH sadA naH ||
tisro vAcaH pra vada jyotiragrA yA etad duhre madhudogham UdhaH |
sa vatsaM kRNvan garbham oSadhInAM sadyo jAto vRSabho roravIti ||
yo vardhana oSadhInAM yo apAM yo vishvasya jagato deva Ishe |
sa tridhAtu sharaNaM sharma yaMsat trivartu jyotiH svabhiSTy asme ||
starIr u tvad bhavati sUta u tvad yathAvashaM tanvaM cakra eSaH |
pituH payaH prati gRbhNAti mAtA tena pitA vardhate tena putraH ||
yasmin vishvAni bhuvanAni tasthus tisro dyAvas tredhA sasrur ApaH |
trayaH koshAsa upasecanAso madhva shcotanty abhito virapsham ||
idaM vacaH parjanyAya svarAje hRdo astv antaraM taj jujoSat |
mayobhuvo vRSTayaH santv asme supippalA oSadhIr devagopAH ||
sa retodhA vRSabhaH shashvatInAM tasminn AtmA jagatas tasthuSash ca |
tan ma Rtam pAtu shatashAradAya yUyam pAta svastibhiH sadA naH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License