Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 100
Previous - Next

Click here to hide the links to concordance

HYMN 100


saMvatsaraM shashayAnA brAhmaNA vratacAriNaH
vAcaM parjanyajinvitAM pra maNDUkA avAdiSuH
divyA Apo abhi yadenamAyan dRtiM na shuSkaM sarasI shayAnam
gavAmaha na mAyurvatsinInAM maNdUkAnAM vagnuratrA sameti
yadImenAnushato abhyavarSIt tRSyAvataH prAvRSyAgatAyAm
akhkhalIkRtyA pitaraM na putro anyo anyamupa vadantameti
anyo anyamanu gRbhNAtyenorapAM prasarge yadamandiSAtAm
maNDUko yadabhivRSTaH kaniSkan pRSniH sampRN^kte haritena vAcam
yadeSAmanyo anyasya vAcaM shAktasyeva vadati shikSamANaH
sarvaM tadeSAM samRdheva parva yat suvAco vadathanAdhyapsu
gomAyureko ajamAyurekaH pRshnireko harita eka eSAm
samAnaM nAma bibhrato virUpAH purutrA vAcaM pipishurvadantaH
brAhmaNAso atirAtre na some saro na pUrNamabhito vadantaH
saMvatsarasya tadahaH pari STha yan maNDUkAH prAvRSINaM babhUva
brAhmaNAsaH somino vAcamakrata brahma kRNvantaH parivatsarINam
adhvaryavo gharmiNaH siSvidAnA Avirbhavanti guhyA na ke cit
devahitiM jugupurdvAdashasya RtuM naro na pra minantyete
saMvatsare prAvRSyAgatAyAM taptA gharmA ashnuvate visargam
gomAyuradAdajamAyuradAt pRshniradAd dharito no vasUni
gavAM maNDUkA dadataH shatAni sahasrasAve pra tiranta AyuH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License