Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 7
    • HYMN 101
Previous - Next

Click here to hide the links to concordance

HYMN 101


indrAsomA tapataM rakSa ubjataM nyarpayataM vRSaNA tamovRdhaH
parA sRNItamacito nyoSataM hataM nudethAM ni shishItamatriNaH
indrAsomA samaghashaMsamabhyaghaM tapuryayastu caruragnivAniva
brahmadviSe kravyAde ghoracakSase dveSo dhattamanavAyaM kimIdine
indrAsomA duSkRto vavre antaranArambhaNe tamasi pra vidhyatam
yathA nAtaH punarekashcanodayat tad vAmastu sahase manyumacchavaH
indrAsomA vartayataM divo vadhaM saM pRthivyA aghashaMsAya tarhaNam
ut takSataM svaryaM parvatebhyo yena rakSo vAvRdhAnaM nijUrvathaH
indrAsomA vartayataM divas paryagnitaptebhiryuvamashmahanmabhiH
tapurvadhebhirajarebhiratriNo ni parshAne vidhyataM yantu nisvaram
indrAsomA pari vAM bhUtu vishvata iyaM matiH kakSyAshvevavAjinA
yAM vAM hotrAM parihinomi medhayemA brahmANi nRpatIva jinvatam
prati smarethAM tujayadbhirevairhataM druho rakSaso bhaN^gurAvataH
indrAsomA duSkRte mA sugaM bhUd yo naH kadAcidabhidAsati druhA
yo mA pAkena manasA carantamabhicaSTe anRtebhirvacobhiH
Apa iva kAshinA saMgRbhItA asannastvAsata indra vaktA
ye pAkashaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH
ahaye vA tAn pradadAtu soma A vA dadhAtu nir{R}terupasthe
yo no rasaM dipsati pitvo agne yo ashvAnAM yo gavAM yastanUnAm
ripu stena steyakRd dabhrametu ni Sa hIyatAntanvA tanA ca
paraH so astu tanvA tanA ca tisraH pRthivIradho astu vishvAH
prati shuSyatu yasho asya devA yo no divA dipsati yashca naktam
suvijñAnaM cikituSe janAya saccAsacca vacasI paspRdhAte
tayoryat satyaM yatarad RjIyastadit somo.avati hantyAsat
nA vA u somo vRjinaM hinoti na kSatriyaM mithuyA dhArayantam
hanti rakSo hantyAsad vadantamubhAvindrasya prasitau shayAte
yadi vAhamanRtadeva Asa moghaM vA devAnapyUhe agne
kimasmabhyaM jAtavedo hRNISe droghavAcaste nir{R}thaM sacantAm
adyA murIya yadi yAtudhAno asmi yadi vAyustatapa pUruSasya
adhA sa vIrairdashabhirvi yUyA yo mA moghaM yAtudhAnetyAha
yo mAyAtuM yAtudhAnetyAha yo vA rakSAH shucirasmItyAha
indrastaM hantu mahatA vadhena vishvasya jantoradhamas padISTa
pra yA jigAti khargaleva naktamapa druhA tanvaM gUhamAnA
vavrAnanantAnava sA padISTa grAvANo ghnantu rakSasa upabdaiH
vi tiSThadhvaM maruto vikSvichata gRbhAyata rakSasaH saM pinaSTana
vayo ye bhUtvI patayanti naktabhirye vA ripo dadhire deve adhvare
pra vartaya divo ashmAnamindra somashitaM maghavan saM shishAdhi
prAktAdapAktAdadharAdudaktAdabhi jahi rakSasaHparvatena
eta u tye patayanti shvayAtava indraM dipsanti dipsavo.adAbhyam
shishIte shakraH pishunebhyo vadhaM nUnaM sRjadashaniM yAtumadbhyaH
indro yAtUnAmabhavat parAsharo havirmathInAmabhyAvivAsatAm
abhIdu shakraH parashuryathA vanaM pAtreva bhindan sata eti rakSasaH
ulUkayAtuM shushulUkayAtuM jahi shvayAtumuta kokayAtum
suparNayAtumuta gRdhrayAtuM dRSadeva pra mRNa rakSa indra
mA no rakSo abhi naD yAtumAvatAmapochatu mithunA yA kimIdinA
pRthivI naH pArthivAt pAtvaMhaso.antarikSaM divyAt pAtvasmAn
indra jahi pumAMsaM yAtudhAnamuta striyaM mAyayA shAshadAnAm
vigrIvAso mUradevA Rdantu mA te dRshaM sUryamuccarantam
prati cakSva vi cakSvendrashca soma jAgRtam
rakSobhyo vadhamasyatamashaniM yAtumadbhyaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License