Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 2
Previous - Next

Click here to hide the links to concordance

HYMN 2


idaM vaso sutamandhaH pibA supUrNamudaram
anAbhayin rarimA te
nRbhirdhUtaH suto ashnairavyo vAraiH paripUtaH
ashvona nikto nadISu
taM te yavaM yathA gobhiH svAdumakarma shrINantaH
indra tvAsmin sadhamAde
indra it somapA eka indraH sutapA vishvAyuH
antardevAn martyAMshca
na yaM shukro na durAshIrna tRprA uruvyacasam
apaspRNvate suhArdam
gobhiryadImanye asman mRgaM na vrA mRgayante
abhitsaranti dhenubhiH
traya indrasya somAH sutAsaH santu devasya
sve kSaye sutapAvnaH
trayaH koshAsaH shcotanti tisrashcamvaH supUrNAH
samAne adhi bhArman
shucirasi puruniSThAH kSIrairmadhyata AshIrtaH
dadhnA mandiSThaH shUrasya
ime ta indra somAstIvrA asme sutAsaH
shukrA AshiraMyAcante
tAnAshiraM puroLAshamindremaM somaM shrINIhi
revantaM hi tvA shRNomi
hRtsu pItAso yudhyante durmadAso na surAyAm
Udharna nagnA jarante
revAnid revata stotA syAt tvAvato maghonaH
predu harivaH shrutasya
ukthaM cana shasyamAnamagorarirA ciketa
na gAyatraMgIyamAnam
mA na indra pIyatnave mA shardhate parA dAH
shikSA shacIvaH shacIbhiH
vayamu tvA tadidarthA indra tvAyantaH sakhAyaH
kaNvAukthebhirjarante
na ghemanyadA papana vajrinnapaso naviSTau
tavedu stomaM ciketa
ichanti devAH sunvantaM na svapnAya spRhayanti
yanti pramAdamatandrAH
o Su pra yAhi vAjebhirmA hRNIthA abhyasmAn
mahAniva yuvajAniH
mo Svadya durhaNAvAn sAyaM karadAre asmat
ashrIra iva jAmAtA
vidmA hyasya vIrasya bhUridAvarIM sumatim
triSu jAtasya manAMsi
A tU Siñca kaNvamantaM na ghA vidma shavasAnAt
yashastaraM shatamUteH
jyeSThena sotarindrAya somaM vIrAya shakrAya
bharA piban naryAya
yo vediSTho avyathiSvashvAvantaM jaritRbhyaH
vAjaM stotRbhyo gomantam
panyam\-panyamit sotAra A dhAvata madyAya
somaM vIraya shUraya
pAtA vRtrahA sutamA ghA gaman nAre asmat
ni yamate shatamUtiH
eha harI brahmayujA shagmA vakSataH sakhAyam
gIrbhiHshrutaM girvaNasam
svAdavaH somA A yAhi shrItAH somA A yAhi
shiprinnRSIvaH shacIvo nAyamachA sadhamAdam
stutashca yAstvA vardhanti mahe rAdhase nRmNAya
indrakAriNaM vRdhantaH
girashca yAste girvAha ukthA ca tubhyaM tAni
satrA dadhire shavAMsi
evedeSa tuvikUrmirvAjAneko vajrahastaH
sanadamRktodayate
hanta vRtraM dakSiNenendraH puru puruhUtaH
mahAn mahIbhiH shacibhiH
yasmin vishvAshcarSaNaya uta cyautnA jrayAMsi ca
anu ghen mandI maghonaH
eSa etAni cakArendro vishvA yo.ati shRNve
vAjadAvA maghonAm
prabhartA rathaM gavyantamapAkaccid yamavati
ino vasusa hi voLhA
sanitA vipro arvadbhirhantA vRtraM nRbhiH shUraH
satyo.avitA vidhantam
yajadhvainaM priyamedhA indraM satrAcA manasA
yo bhUt somaiH satyamadvA
gAthashravasaM satpatiM shravaskAmaM purutmAnam
kaNvAsogAta vAjinam
ya Rte cid gAs padebhyo dAt sakhA nRbhyaH shacIvAn
yeasmin kAmamashriyan
itthA dhIvantamadrivaH kANvaM medhyAtithim
meSo bhUto'bhi yannayaH
shikSA vibhindo asmai catvAryayutA dadat
aSTA paraH sahasrA
uta su tye payovRdhA mAkI raNasya naptyA
janitvanAya mAmahe

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License