Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 3
Previous - Next

Click here to hide the links to concordance

HYMN 3


pibA sutasya rasino matsvA na indra gomataH
Apirno bodhisadhamAdyo vRdhe.asmAnavantu te dhiyaH
bhUyAma te sumatau vAjino vayaM mA na starabhimAtaye
asmAñcitrAbhiravatAdabhiSTibhirA naH sumneSu yAmaya
imA u tvA purUvaso giro vardhantu yA mama
pAvakavarNAHshucayo vipashcito.abhi stomairanUSata
ayaM sahasraM RSibhiH sahaskRtaH samudra iva paprathe
satyaH so asya mahimA gRNe shavo yajñeSu viprarAjye
indramid devatAtaya indraM prayatyadhvare
indraM samIkevanino havAmaha indraM dhanasya sAtaye
indro mahnA rodasI paprathacchava indraH sUryamarocayat
indre ha vishvA bhuvanAni yemira indre suvAnAsa indavaH
abhi tvA pUrvapItaya indra stomebhirAyavaH
samIcInAsaRbhavaH samasvaran rudrA gRnanta pUrvyam
asyedindro vAvRdhe vRSNyaM shavo made sutasya viSNavi
adyA tamasya mahimAnamAyavo.anu STuvanti pUrvathA
tat tvA yAmi suvIryaM tad brahma pUrvacittaye
yenA yatibhyo bhRgave dhane hite yena praskaNvamAvitha
yenA samudramasRjo mahIrapastadindra vRSNi te shavaH
sadyaH so asya mahimA na saMnashe yaM kSoNIranucakrade
shagdhI na indra yat tvA rayiM yAmi suvIryam
shagdhi vAjAya prathamaM siSAsate shagdhi stomAya pUrvya
shagdhI no asya yad dha pauramAvitha dhiya indra siSAsataH
shagdhi yathA rushamaM shyAvakaM kRpamindra prAvaH svarNaram
kan navyo atasInAM turo gRNIta martyaH
nahI nvasya mahimAnamindriyaM svargRNanta AnashuH
kadu stuvanta Rtayanta devata RSiH ko vipra ohate
kadA havaM maghavannindra sunvataH kadu stuvata A gamaH
udu tye madhumattamA gira stomAsa Irate
satrAjito dhanasA akSitotayo vAjayanto rathA iva
kaNvA iva bhRgavaH sUryA iva vishvamid dhItamAnashuH
indraM stomebhirmahayanta AyavaH priyamedhAso asvaran
yukSvA hi vRtrahantama harI indra parAvataH
arvAcIno maghavan somapItaya ugra RSvebhirA gahi
ime hi te kAravo vAvashurdhiyA viprAso medhasAtaye
satvaM no maghavannindra girvaNo veno na shRNudhI havam
nirindra bRhatIbhyo vRtraM dhanubhyo asphuraH
nirarbudasya mRgayasya mAyino niH parvatasya gA AjaH
niragnayo rurucurniru sUryo niH soma indriyo rasaH
nirantarikSAdadhamo mahAmahiM kRSe tadindra pauMsyam
yaM me durindro marutaH pAkasthAmA kaurayANaH
vishveSAM tmanA shobhiSThamupeva divi dhAvamAnam
rohitaM me pAkasthAmA sudhuraM kakSyaprAm
adAd rAyo vibodhanam
yasmA anye dasha prati dhuraM vahanti vahnayaH
astaM vayo na tugryam
AtmA pitustanUrvAsa ojodA abhyañjanam
turIyamid rohitasya pAkasthAmAnaM bhojaM dAtAramabravam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License