Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 6
Previous - Next

Click here to hide the links to concordance

HYMN 6


mahAnindro ya ojasA parjanyo vRSTimAniva
stomairvatsasya vAvRdhe
prajAM Rtasya piprataH pra yad bharanta vahnayaH
viprA Rtasya vAhasA
kaNvA indraM yadakrata stomairyajñasya sAdhanam
jAmibruvata Ayudham
samasya manyave visho vishvA namanta kRSTayaH
samudrAyeva sindhavaH
ojastadasya titviSa ubhe yad samavartayat
indrashcarmevarodasI
vi cid vRtrasya dodhato vajreNa shataparvaNA
shiro bibhedavRSNinA
imA abhi pra Nonumo vipAmagreSu dhItayaH
agneH shocirna didyutaH
guhA satIrupa tmanA pra yacchocanta dhItayaH
kaNvARtasya dhArayA
pra tamindra nashImahi rayiM gomantamashvinam
pra brahmapUrvacittaye
ahamid dhi pituS pari medhAM Rtasya jagrabha
ahaM sUrya ivAjani
ahaM pratnena manmanA giraH shumbhAmi kaNvavat
yenendraHshuSmamid dadhe
ye tvAmindra na tuSTuvur{R}Sayo ye ca tuSTuvuH
mamedvardhasva suSTutaH
yadasya manyuradhvanId vi vRtraM parvasho rujan
apaH samudramairayat
ni shuSNa indra dharNasiM vajraM jaghantha dasyavi
vRSAhyugra shRNviSe
na dyAva indramojasA nAntarikSANi vajriNam
na vivyacanta bhUmayaH
yasta indra mahIrapa stabhUyamAna Ashayat
ni taM padyAsu shishnathaH
ya ime rodasI mahI samIcI samajagrabhIt
tamobhirindra taM guhaH
ya indra yatayastvA bhRgavo ye ca tuSTuvuH
mamedugra shrudhI havam
imAsta indra pRshnayo ghRtaM duhata Ashiram
enAM Rtasya pipyuSIH
yA indra prasvastvAsA garbhamacakriran
pari dharmeva sUryam
tvAmicchavasas pate kaNvA ukthena vAvRdhuH
tvAM sutAsa indavaH
tavedindra praNItiSUta prashastiradrivaH
yajño vitantasAyyaH
A na indra mahImiSaM puraM na darSi gomatIm
uta prajAM suvIryam
uta tyadAshvashvyaM yadindra nAhuSISvA
agre vikSupradIdayat
abhi vrajaM na tatniSe sUra upAkacakSasam
yadindra mRLayAsi naH
yadaN^ga taviSIyasa indra prarAjasi kSitIH
mahAnapAra ojasA
taM tvA haviSmatIrvisha upa bruvata Utaye
urujrayasamindubhiH
upahvare girINAM saMgathe ca nadInAm
dhiyA vipro ajAyata
ataH samudramudvatashcikitvAnava pashyati
yato vipAna ejati
Adit pratnasya retaso jyotiS pashyanti vAsaram
paro yadidhyate divA
kaNvAsa indra te matiM vishve vardhanti pauMsyam
uto shaviSTha vRSNyam
imAM ma indra suSTutiM juSasva pra su mAmava
uta pravardhayA matim
uta brahmaNyA vayaM tubhyaM pravRddha vajrivaH
viprA atakSma jIvase
abhi kaNvA anUSatApo na pravatA yatIH
indraM vananvatI matiH
indramukthAni vAvRdhuH samudramiva sindhavaH
anuttamanyumajaram
A no yAhi parAvato haribhyAM haryatAbhyAm
imamindra sutaM piba
tvAmid vRtrahantama janAso vRktabarhiSaH
havante vAjasAtaye
anu tvA rodasI ubhe cakraM na vartyetasham
anu suvAnAsa indavaH
mandasvA su svarNara utendra sharyaNAvati
matsvA vivasvato matI
vAvRdhAna upa dyavi vRSA vajryaroravIt
vRtrahA somapAtamaH
RSirhi pUrvajA asyeka IshAna ojasA
indra coSkUyase vasu
asmAkaM tvA sutAnupa vItapRSThA abhi prayaH
shataMvahantu harayaH
imAM su pUrvyAM dhiyaM madhorghRtasya pipyuSIm
kaNvA ukthena vAvRdhuH
indramid vimahInAM medhe vRNIta martyaH
indraM saniSyurUtaye
arvAñcaM tvA puruSTuta priyamedhastutA harI
somapeyAyavakSataH
shatamahaM tirindire sahasraM parshAvA dade
rAdhAMsiyAdvAnAm
trINi shatAnyarvatAM sahasrA dasha gonAm
daduS pajrAya sAmne
udAnaT kakuho divamuSTrAñcaturyujo dadat
shravasA yAdvaM janam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License