Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 12
Previous - Next

Click here to hide the links to concordance

HYMN 12


ya indra somapAtamo madaH shaviSTha cetati
yenA haMsi nyatriNaM tamImahe
yenA dashagvamadhriguM vepayantaM svarNaram
yenA samudramAvithA tamImahe
yena sindhuM mahIrapo rathAniva pracodayaH
panthAM Rtasya yAtave tamImahe
imaM stomamabhiSTaye ghRtaM na pUtamadrivaH
yenA nusadya ojasA vavakSitha
imaM juSasva girvaNaH samudra iva pinvate
indra vishvAbhirUtibhirvavakSitha
yo no devaH parAvataH sakhitvanAya mAmahe
divo na vRSTiM prathayan vavakSitha
vavakSurasya ketavo uta vajro gabhastyoH
yat sUryo na rodasI avardhayat
yadi pravRddha satpate sahasraM mahiSAnaghaH
Adit ta indriyaM mahi pra vAvRdhe
indraH sUryasya rashmibhirnyarshasAnamoSati
agnirvaneva sAsahiH pra vAvRdhe
iyaM ta RtviyAvatI dhItireti navIyasI
saparyantI purupriyA mimIta it
garbho yajñasya devayuH kratuM punIta AnuSak
stomairindrasya vAvRdhe mimIta it
sanirmitrasya papratha indraH somasya pItaye
prAcI vAshIva sunvate mimIta it
yaM viprA ukthavAhaso.abhipramandurAyavaH
ghRtaM na pipya Asany Rtasya yat
uta svarAje aditi stomamindrAya jIjanat
puruprashastamUtaya Rtasya yat
abhi vahnaya Utaye.anUSata prashastaye
na deva vivratA harI Rtasya yat
yat somamindra viSNavi yad vA gha trita Aptye
yad vA marutsu mandase samindubhiH
yad vA shakra parAvati samudre adhi mandase
asmAkamit sute raNA samindubhiH
yad vAsi sunvato vRdho yajamAnasya satpate
ukthe vA yasyaraNyasi samindubhiH
devaM\-devaM vo.avasa indram\-indraM gRNISaNi
adhA yajñAya turvaNe vyAnashuH
yajñebhiryajñavAhasaM somebhiH somapAtamam
hotrAbhirindraM vAvRdhurvyAnashuH
mahIrasya praNItayaH pUrvIruta prashastayaH
vishvA vasUni dAshuSe vyAnashuH
indraM vRtrAya hantave devAso dadhire puraH
indraM vANIranUSatA samojase
mahAntaM mahinA vayaM stomebhirhavanashrutam
arkairabhipra NonumaH samojase
na yaM vivikto rodasI nAntarikSANi vajriNam
amAdidasya titviSe samojasaH
yadindra pRtanAjye devAstvA dadhire puraH
Adit te haryatA harI vavakSatuH
yadA vRtraM nadIvRtaM shavasA vajrinnavadhIH
Adit te ...
yadA te viSNurojasA trINi padA vicakrame
Adit te . ..
yadA te haryatA harI vAvRdhAte dive\-dive
Adit te vishvA bhuvanAni yemire
yadA te mArutIrvishastubhyamindra niyemire
A it te v. ...
yadA sUryamamuM divi shukraM jyotiradhArayaH
Aditte v. ...
imAM ta indra suSTutiM vipra iyarti dhItibhiH
jAmiM padeva pipratIM prAdhvare
yadasya dhAmani priye samIcInAso asvaran
nAbhA yajñasya dohanA prAdhvare
suvIryaM svashvyaM sugavyaM indra daddhi naH
hoteva pUrvacittaye prAdhvare

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License