Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 14
Previous - Next

Click here to hide the links to concordance

HYMN 14


yadindrAhaM yathA tvamIshIya vasva eka it
stotA megoSakhA syAt
shikSeyamasmai ditseyaM shacIpate manISiNe
yadahaM gopatiH syAm
dhenuS Ta indra sUnRtA yajamAnAya sunvate
gAmashvaM pipyuSI duhe
na te vartAsti rAdhasa indra devo na martyaH
yad ditsasistuto magham
yajña indramavardhayad yad bhUmiM vyavartayat
cakrANa opashaM divi
vAvRdhAnasya te vayaM vishvA dhanAni jigyuSaH
UtimindrA vRNImahe
vyantarikSamatiran made somasya rocanA
indro yadabhinadvalam
ud gA AjadaN^girobhya AviS kRNvan guhA satIH
arvAñcaM nunude valam
indreNa rocanA divo dRLhAni dRMhitAni ca
sthirANi naparANude
apAmUrmirmadanniva stoma indrAjirAyate
vi te madA arAjiSuH
tvaM hi stomavardhana indrAsyukthavardhanaH
stotR^INAmuta bhadrakRt
indramit keshinA harI somapeyAya vakSataH
upa yajñaMsurAdhasam
apAM phenena namuceH shira indrodavartayaH
vishvA yadajayaH spRdhaH
mAyAbhirutsisRpsata indra dyAmArurukSataH
ava dasyUnradhUnuthAH
asunvAmindra saMsadaM viSUcIM vyanAshayaH
somapA uttaro bhavan

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License