Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 17
Previous - Next

Click here to hide the links to concordance

HYMN 17


A yAhi suSumA hi ta indra somaM pibA imam
edaM barhiH sado mama
A tvA brahmayujA harI vahatAmindra keshinA
upa brahmaNi naH shRNu
brahmANastvA vayaM yujA somapAmindra sominaH
sutAvanto havAmahe
A no yAhi sutAvato.asmAkaM suSTutIrupa
pibA su shiprinnandhasaH
A te siñcAmi kukSyoranu gAtrA vi dhAvatu
gRbhAya jihvayA madhu
svAduS Te astu saMsude madhumAn tanve tava
somaH shamastu te hRde
ayamu tvA vicarSaNe janIrivAbhi saMvRtaH
pra soma indra sarpatu
tuvigrIvo vapodaraH subAhurandhaso made
indro vRtrANi jighnate
indra prehi purastvaM vishvasyeshAna ojasA
vRtrANi vRtrahañ jahi
dIrghaste astvaN^kusho yenA vasu prayachasi
yajamAnAya sunvate
ayaM ta indra somo nipUto adhi barhiSi
ehImasya dravApiba
shAcigo shAcipUjanAyaM raNAya te sutaH
AkhaNDala pra hUyase
yaste shRN^gavRSo napAt praNapAt kuNDapAyyaH
nyasmin dadhra A manaH
vAstoS pate dhruvA sthUNAMsatraM somyAnAm
drapso bhettA purAM shashvatInAmindro munInAM sakhA
pRdAkusAnuryajato gaveSaNa ekaH sannabhi bhUyasaH
bhUrNimashvaM nayat tujA puro gRbhendraM somasya pItaye

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License