Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 18
Previous - Next

Click here to hide the links to concordance

HYMN 18


idaM ha nUnameSAM sumnaM bhikSeta martyaH
AdityAnAmapUrvyaM savImani
anarvANo hyeSAM panthA AdityAnAm
adabdhAH santi pAyavaH sugevRdhaH
tat su naH savitA bhago varuNo mitro aryamA
sharma yachantu sapratho yadImahe
devebhirdevyadite.ariSTabharmannA gahi
smat sUribhiH purupriye susharmabhiH
te hi putrAso aditervidurdveSAMsi yotave
aMhoshcidurucakrayo.anehasaH
aditirno divA pashumaditirnaktamadvayAH
aditiH pAtvaMhasaH sadAvRdhA
uta syA no divA matiraditirUtyA gamat
sA shantAti mayas karadapa sridhaH
uta tyA daivyA bhiSajA shaM naH karato ashvinA
yuyuyAtAmito rapo apa sridhaH
shamagniragnibhiH karacchaM nastapatu sUryaH
shaM vAto vAtvarapA apa sridhaH
apAmIvAmapa sridhamapa sedhata durmatim
AdityAso yuyotanA no aMhasaH
yuyotA sharumasmadAnAdityAsa utAmatim
Rdhag dveSaHkRNuta vishvavedasaH
tat su naH sharma yachatAdityA yan mumocati
enasvantaM cidenasaH sudAnavaH
yo naH kashcid ririkSati rakSastvena martyaH
svaiH Saevai ririSISTa yurjanaH
samit tamaghamashnavad duHshaMsaM martyaM ripum
yo asmatrA durhaNAvAnupa dvayuH
pAkatrA sthana devA hRtsu jAnItha martyam
upa dvayuM cAdvayuM ca vasavaH
A sharma parvatAnAmotApAM vRNImahe
dyAvAkSAmAre asmad rapas kRtam
te no bhadreNa sharmaNA yuSmAkaM nAvA vasavaH
ati vishvAni duritA pipartana
tuce tanAya tat su no drAghIya AyurjIvase
AdityAsaHsumahasaH kRNotana
yajño hILo vo antara AdityA asti mRLata
yuSme id vo api Smasi sajAtye
bRhad varUthaM marutAM devaM trAtAramashvinA
mitramImahe varuNaM svastaye
aneho mitrAryaman nRvad varuNa shaMsyam
trivarUthaM maruto yanta nashchardiH
ye cid dhi mRtyubandhava AdityA manavaH smasi
pra sU naAyurjIvase tiretana

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License