Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 19
Previous - Next

Click here to hide the links to concordance

HYMN 19


taM gUrdhayA svarNaraM devAso devamaratiM dadhanvire
devatrA havyamohire
vibhUtarAtiM vipra citrashociSamagnimILiSva yanturam
asya medhasya somyasya sobhare premadhvarAya pUrvyam
yajiSThaM tvA vavRmahe devaM devatrA hotAramamartyam
asya yajñasya sukratum
Urjo napAtaM subhagaM sudIditimagniM shreSThashociSam
sa no mitrasya varuNasya so apAmA sumnaM yakSate divi
yaH samidhA ya AhutI yo vedena dadAsha marto agnaye
yo namasA svadhvaraH
tasyedarvanto raMhayanta Ashavastasya dyumnitamaM yashaH
na tamaMho devakRtaM kutashcana na martyakRtaM nashat
svagnayo vo agnibhiH syAma sUno sahasa UrjAM pate
suvIrastvamasmayuH
prashaMsamAno atithirna mitriyo.agnI ratho na vedyaH
tve kSemAso api santi sAdhavastvaM rAjA rayINAm
so addhA dAshvadhvaro.agne martaH subhaga sa prashaMsyaH
sa dhIbhirastu sanitA
yasya tvamUrdhvo adhvarAya tiSThasi kSayadvIraH sa sAdhate
so arvadbhiH sanitA sa vipanyubhiH sa shUraiH sanitA kRtam
yasyAgnirvapurgRhe stomaM cano dadhIta vishvavAryaH
havyA vA veviSad viSaH
viprasya vA stuvataH sahaso yaho makSUtamasya rAtiSu
avodevamuparimartyaM kRdhi vaso vividuSo vacaH
yo agniM havyadAtibhirnamobhirvA sudakSamAvivAsati
girA vAjirashociSam
samidhA yo nishitI dAshadaditiM dhAmabhirasya martyaH
vishvet sa dhIbhiH subhago janAnati dyumnairudna iva tAriSat
tadagne dyumnamA bhara yat sAsahat sadane kaM cidatriNam
manyuM janasya dUDhyaH
yena caSTe varuNo mitro aryamA yena nAsatyA bhagaH
vayaM tat te shavasA gAtuvittamA indratvotA vidhemahi
te ghedagne svAdhyo ye tvA vipra nidadhire nRcakSasam
viprAso deva sukratum
ta id vediM subhaga ta AhutiM te sotuM cakrire divi
taid vAjebhirjigyurmahad dhanaM ye tve kAmaM nyerire
bhadro no agnirAhuto bhadrA rAtiH subhaga bhadro adhvaraH
bhadrA uta prashastayaH
bhadraM manaH kRNuSva vRtratUrye yenA samatsu sAsahaH
ava sthirA tanuhi bhUri shardhatAM vanemA te abhiSTibhiH
ILe girA manurhitaM yaM devA dUtamaratiM nyerire
yajiSThaM havyavAhanam
tigmajambhAya taruNAya rAjate prayo gAyasyagnaye
yaH piMshate sUnRtAbhiH suvIryamagnirghRtebhirAhutaH
yadI ghRtebhirAhuto vAshImagnirbharata uccAva ca
asura iva nirNijam
yo havyAnyairayatA manurhito deva AsA sugandhinA
vivAsate vAryANi svadhvaro hotA devo amartyaH
yadagne martyastvaM syAmahaM mitramaho amartyaH
sahasaH sUnavAhuta
na tvA rAsIyAbhishastaye vaso na pApatvAya santya
na me stotAmatIvA na durhitaH syAdagne na pApayA
piturna putraH subhRto duroNa A devAnetu pra No haviH
tavAhamagna UtibhirnediSThAbhiH saceya joSamA vaso
sadA devasya martyaH
tava kratvA saneyaM tava rAtibhiragne tava prashastibhiH
tvAmidAhuH pramatiM vaso mamAgne harSasva dAtave
pra so agne tavotibhiH suvIrAbhistirate vAjabharmabhiH
yasya tvaM sakhyamAvaraH
tava drapso nIlavAn vAsha Rtviya indhAnaH siSNavA dade
tvaM mahInAmuSasAmasi priyaH kSapo vastuSu rAjasi
tamAganma sobharayaH sahasramuSkaM svabhiSTimavase
samrAjaM trAsadasyavam
yasya te agne anye agnaya upakSito vayA iva
vipo na dyumnA ni yuve janAnAM tava kSatrANi vardhayan
yamAdityAso adruhaH pAraM nayatha martyam
maghonAM vishveSAM sudAnavaH
yUyaM rAjAnaH kaM ciccarSaNIsahaH kSayantaM mAnuSAnanu
vayaM te vo varuNa mitrAryaman syAmed Rtasya rathyaH
adAn me paurukutsyaH pañcAshataM trasadasyurvadhUnAm
maMhiSTho aryaH satpatiH
uta me prayiyorvayiyoH suvAstvA adhi tugvani
tisR^INAMsaptatInAM shyAvaH praNetA bhuvad vasurdiyAnAM patiH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License