Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 20
Previous - Next

Click here to hide the links to concordance

HYMN 20


A gantA mA riSaNyata prasthAvAno mApa sthAtA samanyavaH
sthirA cin namayiSNavaH
vILupavibhirmaruta RbhukSaNa A rudrAsaH sudItibhiH
iSA no adyA gatA puruspRho yajñamA sobharIyavaH
vidmA hi rudriyANAM shuSmamugraM marutAM shimIvatAm
viSNoreSasya mILhuSAm
vi dvIpAni pApatan tiSThad duchunobhe yujanta rodasI
pra dhanvAnyairata shubhrakhAdayo yadejatha svabhAnavaH
acyutA cid vo ajmannA nAnadati parvatAso vanaspatiH
bhUmiryAmeSu rejate
amAya vo maruto yAtave dyaurjihIta uttarA bRhat
yatrA naro dedishate tanUSvA tvakSAMsi bAhvojasaH
svadhAmanu shriyaM naro mahi tveSA amavanto vRSapsavaH
vahante ahrutapsavaH
gobhirvANo ajyate sobharINAM rathe koshe hiraNyaye
gobandhavaH sujAtAsa iSe bhuje mahAnto naH sparase nu
prati vo vRSadañjayo vRSNe shardhAya mArutAya bharadhvam
havyA vRSaprayAvNe
vRSaNashvena maruto vRSapsunA rathena vRSanAbhinA
A shyenAso na pakSiNo vRthA naro havyA no vItaye gata
samAnamañjyeSAM vi bhrAjante rukmAso adhi bAhuSu
davidyutaty RSTayaH
ta ugrAso vRSaNa ugrabAhavo nakiS TanUSu yetire
sthirA dhanvAnyAyudhA ratheSu vo.anIkeSvadhi shriyaH
yeSAmarNo na sapratho nAma tveSaM shashvatAmekamidbhuje
vayo na pitryaM sahaH
tAn vandasva marutastAnupa stuhi teSAM hi dhunInAm
arANAM na caramastadeSAM dAnA mahnA tadeSAm
subhagaH sa va UtiSvAsa pUrvAsu maruto vyuSTiSu
yovA nUnamutAsati
yasya vA yUyaM prati vAjino nara A havyA vItaye gatha
abhi Sa dyumnairuta vAjasAtibhiH sumnA vo dhUtayo nashat
yathA rudrasya sUnavo divo vashantyasurasya vedhasaH
yuvAnastathedasat
ye cArhanti marutaH sudAnavaH sman mILhuSashcaranti ye
atashcidA na upa vasyasA hRdA yuvAna A vavRdhvam
yUna U Su naviSThayA vRSNaH pAvakAnabhi sobhare girA
gAya gA iva carkRSat
sAhA ye santi muSTiheva havyo vishvAsu pRtsu hotRSu
vRSNashcandrAn na sushravastamAn girA vandasva maruto aha
gAvashcid ghA samanyavaH sajAtyena marutaH sabandhavaH
rihate kakubho mithaH
martashcid vo nRtavo rukmavakSasa upa bhrAtRtvamAyati
adhino gAta marutaH sadA hi va Apitvamasti nidhruvi
maruto mArutasya na A bheSajasya vahatA sudAnavaH
yUyaMsakhAyaH saptayaH
yAbhiH sindhumavatha yAbhistUrvatha yAbhirdashasyathAkrivim
mayo no bhUtotibhirmayobhuvaH shivAbhirasacadviSaH
yat sindhau yadasiknyAM yat samudreSu marutaH subarhiSaH
yat parvateSu bheSajam
vishvaM pashyanto bibhRthA tanUSvA tenA no adhi vocata
kSamA rapo maruta Aturasya na iSkartA vihrutaM punaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License