Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 21
Previous - Next

Click here to hide the links to concordance

HYMN 21


vayamu tvAmapUrvya sthUraM na kaccid bharanto.avasyavaH
vAje citraM havAmahe
upa tvA karmannUtaye sa no yuvograshcakrAma yo dhRSat
tvAmid dhyavitAraM vavRmahe sakhAya indra sAnasim
A yAhIma indavo.ashvapate gopata urvarApate
somaM somapate piba
vayaM hi tvA bandhumantamabandhavo viprAsa indra yemima
yA te dhAmAni vRSabha tebhirA gahi vishvebhiH somapItaye
sIdantaste vayo yathA goshrIte madhau madire vivakSaNe
abhi tvAmindra nonumaH
achA ca tvainA namasA vadAmasi kiM muhushcid vi dIdhayaH
santi kAmAso harivo dadiS TvaM smo vayaM santi no dhiyaH
nUtnA idindra te vayamUtI abhUma nahi nU te adrivaH
vidmA purA parINasaH
vidmA sakhitvamuta shUra bhojyamA te tA vajrinnImahe
uto samasminnA shishIhi no vaso vAje sushipra gomati
yo na idam\-idaM purA pra vasya AninAya tamu va stuSe
sakhAya indramUtaye
haryashvaM satpatiM carSaNIsahaM sa hi SmA yo amandata
A tu naH sa vayati gavyamashvyaM stotRbhyo maghavA shatam
tvayA ha svid yujA vayaM prati shvasantaM vRSabha bruvImahi
saMsthe janasya gomataH
jayema kAre puruhUta kAriNo.abhi tiSThema dUDhyaH
nRbhirvRtraM hanyAma shUshuyAma cAverindra pra No dhiyaH
abhrAtRvyo anA tvamanApirindra januSA sanAdasi
yudhedApitvamichase
nakI revantaM sakhyAya vindase pIyanti te surAshvaH
yadA kRNoSi nadanuM samUhasyAdit piteva hUyase
mA te amAjuro yathA mUrAsa indra sakhye tvAvataH
ni SadAma sacA sute
mA te godatra nirarAma rAdhasa indra mA te gRhAmahi
dRLhA cidaryaH pra mRshAbhyA bhara na te dAmAna Adabhe
indro vA ghediyan maghaM sarasvatI vA subhagA dadirvasu
tvaM vA citra dAshuSe
citra id rAjA rAjakA idanyake yake sarasvatImanu
parjanya iva tatanad dhi vRSTyA sahasramayutA dadat

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License