Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 23
Previous - Next

Click here to hide the links to concordance

HYMN 23


ILiSvA hi pratIvyaM yajasva jAtavedasam
cariSNudhUmamagRbhItashociSam
dAmAnaM vishvacarSaNe.agniM vishvamano girA
uta stuSe viSpardhaso rathAnAm
yeSAmAbAdha Rgmiya iSaH pRkSashca nigrabhe
upavidAvahnirvindate vasu
udasya shocirasthAd dIdiyuSo vyajaram
tapurjambhasya sudyuto gaNashriyaH
udu tiSTha svadhvara stavAno devyA kRpA
abhikhyA bhAsA bRhatA shushukvaniH
agne yAhi sushastibhirhavyA juhvAna AnuSak
yathA dUto babhUtha havyavAhanaH
agniM vaH pUrvyaM huve hotAraM carSaNInAm
tamayA vAcA gRNe tamu va stuSe
yajñebhiradbhutakratuM yaM kRpA sUdayanta it
mitraM na jane sudhitaM RtAvani
RtAvAnaM RtAyavo yajñasya sAdhanaM girA
upo enaM jujuSurnamasas pade
achA no aN^girastamaM yajñAso yantu saMyataH
hotA yo asti vikSvA yashastamaH
agne tava tye ajarendhAnAso bRhad bhAH
ashvA iva vRSaNastaviSIyavaH
sa tvaM na UrjAM pate rayiM rAsva suvIryam
prAva nastoke tanaye samatsvA
yad vA u vishpatiH shitaH suprIto manuSo visi
vishvedagniH prati rakSAMsi sedhati
shruSTyagne navasya me stomasya vIra vishpate
ni mAyinastapuSa rakSaso daha
na tasya mAyayA cana ripurIshIta martyaH
yo agnaye dadAsha havyadAtibhiH
vyashvastvA vasuvidamukSaNyuraprINAd RSiH
maho rayetamu tvA samidhImahi
ushanA kavyastvA ni hotAramasAdayat
AyajiM tvA manavejAtavedasam
vishve hi tvA sajoSaso devAso dUtamakrata
shruSTI deva prathamo yajñiyo bhuvaH
imaM ghA vIro amRtaM dUtaM kRNvIta martyaH
pAvakaMkRSNavartaniM vihAyasam
taM huvema yatasrucaH subhAsaM shukrashociSam
vishAmagnimajaraM pratnamIDyam
yo asmai havyadAtibhirAhutiM marto.avidhat
bhUri poSaMsa dhatte vIravad yashaH
prathamaM jAtavedasamagniM yajñeSu pUrvyam
prati srugeti namasA haviSmatI
AbhirvidhemAgnaye jyeSThAbhirvyashvavat
maMhiSThAbhirmatibhiH shukrashociSe
nUnamarca vihAyase stomebhiH sthUrayUpavat
RSe vaiyashvadamyAyAgnaye
atithiM mAnuSANAM sUnuM vanaspatInAm
viprA agnimavase pratnamILate
maho vishvAnabhi Sato.abhi havyAni mAnuSA
agne ni Satsi namasAdhi barhiSi
vaMsvA no vAryA puru vaMsva rAyaH puruspRhaH
suvIryasya prajAvato yashasvataH
tvaM varo suSAmNe.agne janAya codaya
sadA vaso rAtiM yaviSTha shashvate
tvaM hi supratUrasi tvaM no gomatIriSaH
maho rAyaH sAtimagne apA vRdhi
agne tvaM yashA asyA mitrAvaruNA vaha
RtAvAnA samrAjA pUtadakSasA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License