Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 25
Previous - Next

Click here to hide the links to concordance

HYMN 25


tA vAM vishvasya gopA devA deveSu yajñiya
RtAvAnA yajase putadakSasA
mitrA tanA na rathyA varuNo yashca sukratuH
sanAt sujAtA tanayA dhRtavratA
tA mAtA vishvavedasAsuryAya pramahasA
mahi jajAnAditir{R}tAvarI
mahAntA mitrAvaruNA samrAjA devAvasurA
RtAvAnAvRtamA ghoSato bRhat
napAtA shavaso mahaH sUnU dakSasya sukratu
sRpradAnU iSo vAstvadhi kSitaH
saM yA dAnUni yemathurdivyAH pArthivIriSaH
nabhasvatIrA vAM carantu vRSTayaH
adhi yA bRhato divo.abhi yUtheva pashyataH
RtAvAnA samrAjA namase hitA
RtAvAnA ni SedatuH sAmrAjyAya sukratU
dhRtavratA kSatriyA kSatramashatuH
akSNashcid gAtuvittaranulbaNena cakSasA
ni cin miSantA nicirA ni cikyatuH
uta no devyaditiruruSyatAM nAsatyA
uruSyantu maruto vRddhashavasaH
te no nAvamuruSyata divA naktaM sudAnavaH
ariSyanto nipAyubhiH sacemahi
aghnate viSNave vayamariSyantaH sudAnave
shrudhi svayAvan sindho pUrvacittaye
tad vAryaM vRNImahe variSThaM gopayatyam
mitro yat pAnti varuNo yadaryamA
uta naH sindhurapAM tan marutastadashvinA
indro viSNurmIDhvAMsaH sajoSasaH
te hi SmA vanuSo naro.abhimAtiM kayasya cit
tigmaM nakSodaH pratighnanti bhUrNayaH
ayameka itthA purUru caSTe vi viSpatiH
tasya vratAnyanu vashcaramasi
anu pUrvANyokyA sAmrAjyasya sashcima
mitrasya vratA varuNasya dirghashrut
pari yo rashminA divo.antAn mame pRthivyAH
ubhe A papraurodasI mahitvA
udu Sya sharaNe divo jyotirayaMsta sUryaH
agnirna shukraH samidhAna AhutaH
vaco dIrghaprasadmanIshe vAjasya gomataH
Ishe hi pitvo'viSasya dAvane
tat sUryaM rodasI ubhe doSA vastorupa bruve
bhojeSvasmAnabhyuccarA sadA
RjramukSaNyAyane rajataM harayANe
rathaM yuktamasanAma suSAmaNi
tA me ashvyAnAM harINAM nitoshanA
uto nu kRtvyAnAM nRvAhasA
smadabhISU kashAvantA viprA naviSThayA matI
maho vAjinAvarvantA sacAsanam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License