Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 33
Previous - Next

Click here to hide the links to concordance

HYMN 33


vayaM gha tvA sutAvanta Apo na vRktabarhiSaH
pavitrasyaprasravaNeSu vRtrahan pari stotAra Asate
svaranti tvA sute naro vaso nireka ukthinaH
kadA sutaM tRSANa oka A gama indra svabdIva vaMsagaH
kaNvebhirdhRSNavA dhRSad vAjaM darSi sahasriNam
pishaN^garUpaM maghavan vicarSaNe makSU gomantamImahe
pAhi gAyAndhaso mada indrAya medhyAtithe
yaH sammishloharyoryaH sute sacA vajrI ratho hiraNyayaH
yaH suSavyaH sudakSiNa ino yaH sukraturgRNe
ya AkaraH sahasrA yaH shatAmagha indro yaH pUrbhidAritaH
yo dhRSito yo.avRto yo asti shmashruSu shritaH
vibhUtadyumnashcyavanaH puruSTutaH kratvA gauriva shAkinaH
ka IM veda sute sacA pibantaM kad vayo dadhe
ayaM yaHpuro vibhinattyojasA mandAnaH shipryandhasaH
dAnA mRgo na vAraNaH purutrA carathaM dadhe
nakiS TvA ni yamadA sute gamo mahAMshcarasyojasA
ya ugraH sannaniSTRta sthiro raNAya saMskRtaH
yadi stoturmaghavA shRNavad dhavaM nendro yoSatyA gamat
satyamitthA vRSedasi vRSajUtirno.avRtaH
vRSA hyugra shRNviSe parAvati vRSo arvAvati shrutaH
vRSaNaste abhIshavo vRSA kashA hiraNyayI
vRSA ratho maghavan vRSaNA harI vRSA tvaM satakrato
vRSA sotA sunotu te vRSannRjIpinnA bhara
vRSA dadhanve vRSaNaM nadISvA tubhyaM sthAtarharINAm
endra yAhi pItaye madhu shaviSTha somyam
nAyamachA maghavA shRNavad giro brahmokthA ca sukratuH
vahantu tvA ratheSThAmA harayo rathayujaH
tirashcidaryaM savanAni vRtrahannanyeSAM yA shatakrato
asmAkamadyAntamaM stomaM dhiSva mahAmaha
asmAkaM te savanA santu shantamA madAya dyukSa somapAH
nahi Sastava no mama shAstre anyasya raNyati
yo asmAnvIra Anayat
indrashcid ghA tadabravIt striyA ashAsyaM manaH
uto aha kratuM raghum
saptI cid ghA madacyutA mithunA vahato ratham
eved dhUrvRSNa uttarA
adhaH pashyasva mopari santarAM pAdakau hara
mA te kaSaplakau dRshan strI hi brahmA babhUvitha

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License