Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 37
Previous - Next

Click here to hide the links to concordance

HYMN 37


predaM brahma vRtratUryeSvAvitha pra sunvataH shacIpata indra vishvAbhirUtibhiH
mAdhyandinasya savanasya vRtrahannanedya pibA somasya vajrivaH
sehAna ugra pRtanA abhi druhaH shacIpata indra vishvAbhirUtibhiH
mAdhyandinasya ...
ekarAL asya bhuvanasya rAjasi shacIpata indra vishvAbhirUtibhiH
mAdhyandinasya ...
sasthAvAnA yavayasi tvameka icchacIpata indra vishvAbhirUtibhiH
mAdhyandinasya ...
kSemasya ca prayujashca tvamIshiSe shacIpata indra vishvAbhirUtibhiH
mAdhyandinasya ...
kSatrAya tvamavasi na tvamAvitha shacIpata indra vishvAbhirUtibhiH
mAdhyandinasya ...
shyAvAshvasya rebhatastathA shRNu yathAshRNoratreH karmANi kRNvataH
pra trasadasyumAvitha tvameka in nRSAhya indra kSatrANi vardhayan

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License