Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 39
Previous - Next

Click here to hide the links to concordance

HYMN 39


agnimastoSy RgmiyamagnimILA yajadhyai
agnirdevAnanaktu na ubhe hi vidathe kavirantashcarati dUtyaM nabhantAmanyake same
nyagne navyasA vacastanUSu shaMsameSAm
nyarAtI rarAvNAM vishvA aryo arAtIrito yuchantvAmuro nabhantAmanyake same
agne manmAni tubhyaM kaM ghRtaM na juhva Asani
sa deveSu pra cikiddhi tvaM hyasi pUrvyaH shivo dUto vivasvato nabhantAmanyake same
tat\-tadagnirvayo dadhe yathA\-yathA kRpaNyati
UrjAhutirvasUnAM shaM ca yoshca mayo dadhe vishvasyai devahUtyai nabhantAmanyake same
sa ciketa sahIyasAgnishcitreNa karmaNA
sa hotA shashvatInAM dakSiNAbhirabhIvRta inoti ca pratIvyaM nabhantAmanyake same
agnirjAtA devAnAmagnirveda martAnAmapIcyam
agniHsa draviNodA agnirdvArA vyUrNute svAhuto navIyasA nabhantAmanyake same
agnirdeveSu saMvasuH sa vikSu yajñiyAsvA
sa mudA kAvyA puru vishvaM bhUmeva puSyati devo deveSu yajñiyo nabhantAmanyake same
yo agniH saptamAnuSaH shrito vishveSu sindhuSu
tamAganma tripastyaM mandhAturdasyuhantamamagniM yajñeSu pUrvyaM nabhantAM anyake same
agnistrINi tridhAtUnyA kSeti vidathA kaviH sa trInrekAdashAniha yakSacca piprayacca no vipro dUtaH pariSkRto nabhantAmanyake same
tvaM no agna AyuSu tvaM deveSu pUrvya vasva eka irajyasi
tvAmApaH parisrutaH pari yanti svasetavo nabhantAmanyake same

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License