Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 43
Previous - Next

Click here to hide the links to concordance

HYMN 43


ime viprasya vedhaso.agnerastRtayajvanaH
giraH stomAsa Irate
asmai te pratiharyate jAtavedo vicarSaNe
agne janAmi suSTutim
ArokA iva ghedaha tigmA agne tava tviSaH
dadbhirvanAni bapsati
harayo dhUmaketavo vAtajUtA upa dyavi
yatante vRthagagnayaH
ete tye vRthagagnaya iddhAsaH samadRkSata
uSasAmiva ketavaH
kRSNA rajAMsi patsutaH prayANe jAtavedasaH
agniryad rodhati kSami
dhAsiM kRNvAna oSadhIrbapsadagnirna vAyati
punaryan taruNIrapi
jihvAbhiraha nannamadarciSA jañjaNAbhavan
agnirvaneSu rocate
apsvagne sadhiS Tava saushadhIranu rudhyase
garbhe sañjAyase punaH
udagne tava tad ghRtAdarcI rocata Ahutam
niMsAnaM juhvo mukhe
ukSAnnAya vashAnnAya somapRSThAya vedhase
stomairvidhemAgnaye
uta tvA namasA vayaM hotarvareNyakrato
agne samidbhirImahe
uta tvA bhRguvacchuce manuSvadagna Ahuta
aN^girasvad dhavAmahe
tvaM hyagne agninA vipro vipreNa san satA
sakhA sakhyA samidhyase
sa tvaM viprAya dAshuSe rayiM dehi sahasriNam
agne vIravatImiSam
agne bhrAtaH sahaskRta rohidashva shucivrata
imaM stomaMjuSasva me
uta tvAgne mama stuto vAshrAya pratiharyate
goSThaM gAva ivAshata
tubhyaM tA aN^girastama vishvAH sukSitayaH pRthak
agne kAmAya yemire
agniM dhIbhirmanISiNo medhirAso vipashcitaH
admasadyAya hinvire
taM tvAmajmeSu vAjinaM tanvAnA agne adhvaram
vahniMhotAramILate
purutrA hi sadRMM asi visho vishvA anu prabhuH
samatsutvA havAmahe
tamILiSva ya Ahuto.agnirvibhrAjate ghRtaiH
imaM naHshRNavad dhavam
taM tvA vayaM havAmahe shRNvantaM jAtavedasam
agne ghnantamapa dviSaH
vishAM rAjAnamadbhutamadhyakSaM dharmaNAmimam
agnimILe sa u shravat
agniM vishvAyuvepasaM maryaM na vAjinaM hitam
saptiM na vAjayAmasi
ghnan mRdhrANyapa dviSo dahan rakSAMsi vishvahA
agnetigmena dIdihi
yaM tvA janAsa indhate manuSvadaN^girastama
agne sa bodhime vacaH
yadagne divijA asyapsujA vA sahaskRta
taM tvA gIrbhirhavAmahe
tubhyaM ghet te janA ime vishvAH sukSitayaH pRthak
dhAsiM hinvantyattave
te ghedagne svAdhyo.ahA vishvA nRcakSasaH
tarantaH syAma durgahA
agniM mandraM purupriyaM shIraM pAvakashociSam
hRdbhirmandrebhirImahe
sa tvamagne vibhAvasuH sRjan sUryo na rashmibhiH
shardhan tamAMsi jighnase
tat te sahasva Imahe dAtraM yan nopadasyati
tvadagne vAryaM vasu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License