Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 45
Previous - Next

Click here to hide the links to concordance

HYMN 45


A ghA ye agnimindhate stRNanti barhirAnuSak
yeSAmindro yuvA sakhA
bRhannididhma eSAM bhUri shastaM pRthuH svaruH
yeSAmindro yuvA sakhA
ayuddha id yudhA vRtaM shUra Ajati satvabhiH
yeSAmindro yuvA sakhA
A bundaM vRtrahA dade jAtaH pRchad vi mAtaram
ka ugrAH ke ha shRNvire
prati tvA shavasI vadad girAvapso na yodhiSat
yaste shatrutvamAcake
uta tvaM maghavañchRNu yaste vaSTi vavakSi tat
yad vILayAsi vILu tat
yadAjiM yAtyAjikRdindraH svashvayurupa
rathItamo rathInAm
vi Su vishvA abhiyujo vajrin viSvag yathA vRha
bhavA naH sushravastamaH
asmAkaM su rathaM pura indraH kRNotu sAtaye
na yaM dhUrvanti dhUrtayaH
vRjyAma te pari dviSo.araM te shakra dAvane
gamemedindragomataH
shanaishcid yanto adrivo.ashvAvantaH shatagvinaH
vivakSaNA anehasaH
UrdhvA hi te dive\-dive sahasrA sUnRtA shatA
jaritribhyovimaMhate
vidmA hi tvA dhanaMjayamindra dRLhA cidArujam
AdAriNaM yathA gayam
kakuhaM cit tvA kave mandantu dhRSNavindavaH
A tvA paNiM yadImahe
yaste revAnadAshuriH pramamarSa maghattaye
tasya no veda A bhara
ima u tvA vi cakSate sakhAya indra sominaH
puSTAvanto yathA pashum
uta tvAbadhiraM vayaM shrutkarNaM santamUtaye
dUrAdiha havAmahe
yacchushrUyA imaM havaM durmarSaM cakriyA uta
bhaverApirno antamaH
yaccid dhi te api vyathirjaganvAMso amanmahi
godA idindra bodhi naH
A tvA rambhaM na jivrayo rarabhmA shavasas pate
ushmasi tvA sadhastha A
stotramindrAya gAyata purunRmNAya satvane
nakiryaM vRNvate yudhi
abhi tvA vRSabhA sute sutaM sRjAmi pItaye
tRmpA vyashnuhI madam
mA tvA mUrA aviSyavo mopahasvAna A dabhan
mAkIM brahmadviSo vanaH
iha tvA goparINasA mahe mandantu rAdhase
saro gauro yathA piba
yA vRtrahA parAvati sanA navA ca cucyuve
tA saMsatsupra vocata
apibat kadruvaH sutamindraH sahasrabAhve
atrAdediSTa pauMsyam
satyaM tat turvashe yadau vidAno ahnavAyyam
vyAnaT turvaNe shami
taraNiM vo janAnAM tradaM vAjasya gomataH
samAnamu pra shaMsiSam
RbhukSaNaM na vartava uktheSu tugryAvRdham
indraM somesacA sute
yaH kRntadid vi yonyaM trishokAya giriM pRthum
gobhyo gAtuM niretave
yad dadhiSe manasyasi mandAnaH prediyakSasi
mA tat karindra mRLaya
dabhraM cid dhi tvAvataH kRtaM shRNve adhi kSami
jigAtvindra te manaH
tavedu tAH sukIrtayo.asannuta prashastayaH
yadindra mRLayAsi naH
mA na ekasminnAgasi mA dvayoruta triSu
vadhIrmA shUra bhUriSu
bibhayA hi tvAvata ugrAdabhiprabhaN^giNaH
dasmAdahamRtISahaH
mA sakhyuH shUnamA vide mA putrasya prabhUvaso
AvRtvad bhUtu te manaH
ko nu maryA amithitaH sakhA sakhAyamabravIt
jahA ko asmadISate
evAre vRSabhA sute.asinvan bhUryAvayaH
shvaghnIva nivatA caran
A ta etA vacoyujA harI gRbhNe sumadrathA
yadIM brahmabhya id dadaH
bhindhi vishvA apa dviSaH pari bAdho jahI mRdhaH
vasuspArhaM tadA bhara
yad vILAvindra yat sthire yat parshAne parAbhRtam
vasuspArhaM tadA bhara
yasya te vishvamAnuSo bhUrerdattasya vedati
vasu spArhaM tadA bhara

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License