Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 46
Previous - Next

Click here to hide the links to concordance

HYMN 46


tvAvataH purUvaso vayamindra praNetaH smasi sthAtarharINAm
tvAM hi satyamadrivo vidma dAtAramiSAm
vidma dAtAraM rayINAm
A yasya te mahimAnaM shatamUte shatakrato
gIrbhirgRNanti kAravaH
sunItho ghA sa martyo yaM maruto yamaryamA
mitraH pAntyadruhaH
dadhAno gomadashvavad suvIryamAdityajUta edhate
sadA rAyA puruspRhA
tamindraM dAnamImahe shavasAnamabhIrvam
IshAnaM rAya Imahe
tasmin hi santyUtayo vishvA abhIravaH sacA
tamA vahantu saptayaH purUvasuM madAya harayaH sutam
yaste mado vareNyo ya indra vRtrahantamaH
ya AdadiH svarnRbhiryaH pRtanAsu duSTaraH
yo duSTaro vishvavAra shravAyyo vAjeSvasti tarutA
sanaH shaviSTha savanA vaso gahi gamema gomati vraje
gavyo Su No yathA purAshvayota rathayA
varivasya mahAmaha
nahi te shUra rAdhaso.antaM vindAmi satrA
dashasyA no maghavan nU cidadrivo dhiyo vAjebhirAvitha
ya RSvaH shrAvayatsakhA vishvet sa veda janimA puruSTutaH
taM vishve mAnuSA yugendraM havante taviSaM yatasrucaH
sa no vAjeSvavitA purUvasuH puraHsthAtA maghavA vRtrahA bhuvat
abhi vo vIramandhaso madeSu gAya girA mahA vicetasam
indraM nAma shrutyaM shAkinaM vaco yathA
dadI rekNastanve dadirvasu dadirvAjeSu puruhUta vAjinam
nUnamatha
vishveSAmirajyantaM vasUnAM sAsahvAMsaM cidasya varpasaH
kRpayato nUnamatyatha
mahaH su vo aramiSe stavAmahe mILhuSe araMgamAya jagmaye
yajñebhirgIrbhirvishvamanuSAM marutAmiyakSasi gAyetvA namasA girA
ye pAtayante ajmabhirgirINAM snubhireSAm
yajñaM mahiSvaNInAM sumnaM tuviSvaNInAM prAdhvare
prabhaN^gaM durmatInAmindra shaviSThA bhara
rayimasmabhyaM yujyaM codayanmate jyeSThaM codayanmate
sanitaH susanitarugra citra cetiSTha sUnRta
prAsahA samrAT sahuriM sahantaM bhujyuM vAjeSu pUrvyam
A sa etu ya IvadAnadevaH pUrtamAdade
yathA cid vasho ashvyaH pRthushravasi kAnIte.asyA vyuSyAdade
SaSTiM sahasrAshvyasyAyutAsanamuSTrAnAM viMshatiMshatA
dasha shyAvInAM shatA dasha tryaruSINAM dasha gavAM sahasrA
dasha shyAvA Rdhadrayo vItavArAsa AshavaH
mathrA nemiM ni vAvRtuH
dAnAsaH pRthushravasaH kAnItasya surAdhasaH
rathaM hiraNyayaM dadan maMhiSTaH sUrirabhUd varSiSThamakRta shravaH
A no vAyo mahe tane yAhi makhAya pAjase
vayaM hi te cakRmA bhUri dAvane sadyashcin mahi dAvane
yo ashvebhirvahate vasta usrAstriH sapta saptatInAm
ebhiH somebhiH somasudbhiH somapA dAnAya shukrapUtapAH
yo ma imaM cidu tmanAmandaccitraM dAvane
araTve akSenahuSe sukRtvani sukRttarAya sukratuH
ucathye vapuSi yaH svarAL uta vAyo ghRtasnAH
ashveSitaM rajeSitaM shuneSitaM prAjma tadidaM nu tat
adha priyamiSirAya SasTiM sahasrAsanam
ashvAnAmin na vRSNAm
gAvo na yUthamupa yanti vadhraya upa mA yanti vadhrayaH
adha yaccArathe gaNe shatamuSTrAnacikradat
adha shvitneSu viMshatiM shatA
shataM dAse balbUthe viprastarukSa A dade
te te vAyavime janA madantIndragopA madanti devagopAH
adha syA yoSaNA mahI pratIcI vashamashvyam
adhirukmA vi nIyate

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License