Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 49
Previous - Next

Click here to hide the links to concordance

HYMN 49


abhi pra vaH surAdhasamindramarca yathA vide
yo jaritribhyo maghavA purUvasuH sahasreNeva shikSati
shatAnIkeva pra jigAti dhRSNuyA hanti vRtrANi dAshuSe
gireriva pra rasA asya pinvire datrANi purubhojasaH
A tvA sutAsa indavo madA ya indra girvaNaH
Apo na vajrinnanvokyaM saraH pRNanti shUra rAdhase
anehasaM prataraNaM vivakSaNaM madhvaH svAdiSThamIM piba
A yathA mandasAnaH kirAsi naH pra kSudreva tmanA dhRSat
A na stomamupa dravad dhiyAno ashvo na sotRbhiH
yaM tesvadhAvan svadayanti dhenava indra kaNveSu rAtayaH
ugraM na vIraM namasopa sedima vibhUtimakSitAvasum
udrIva vajrinnavato na siñcate kSarantIndra dhItayaH
yad dha nUnaM yad vA yajñe yad vA pRthivyAmadhi
ato no yajñamAshubhirmahemata ugra ugrebhirA gahi
ajirAso harayo ye ta Ashavo vAtA iva prasakSiNaH
yebhirapatyaM manuSaH parIyase yebhirvishvaM svardRshe
etAvatasta Imaha indra sumnasya gomataH
yathA prAvo maghavan medhyAtithiM yathA nIpAtithiM dhane
yathA kaNve maghavan trasadasyavi yathA pakthe dashavraje
yathA gosharye asanor{R}jishvanIndra gomad dhiraNyavat

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License