Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 53
Previous - Next

Click here to hide the links to concordance

HYMN 53


upamaM tvA maghonAM jyeSThaM ca vRSabhANAm
pUrbhittamaM maghavannindra govidamIshAnaM rAya Imahe
ya AyuM kutsamatithigvamardayo vAvRdhAno dive\-dive
taM tvA vayaM haryashvaM shatakratuM vAjayanto havAmahe
A no vishveSAM rasaM madhvaH siñcantvadrayaH
ye parAvati sunvire janeSvA ye arvAvatIndavaH
vishvA dveSAMsi jahi cAva cA kRdhi vishve sanvantvA vasu
shISTeSu cit te madirAso aMshavo yatrA somasya tRmpasi
indra nedIya edihi mitamedhAbhirUtibhiH
A shantama shantamAbhirabhiSTibhirA svApe svApibhiH
AjituraM satpatiM vishvacarSaNiM kRdhi prajAsvAbhagam
pra sU tirA shacIbhirye ta ukthinaH kratuM punata AnuSak
yaste sAdhiSTho.avase te syAma bhareSu te
vayaM hotrAbhiruta devahUtibhiH sasavAMso manAmahe
ahaM hi te harivo brahma vAjayurAjiM yAmi sadotibhiH
tvAmideva tamame samashvayurgavyuragre mathInAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License