Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 62
Previous - Next

Click here to hide the links to concordance

HYMN 62


pro asmA upastutiM bharatA yajjujoSati
ukthairindrasya mAhinaM vayo vardhanti somino bhadrA indrasya rAtayaH
ayujo asamo nRbhirekaH kRSTIrayAsyaH
pUrvIrati pra vAvRdhe vishvA jAtAnyojasA bhadrA indrasya rAtayaH
ahitena cidarvatA jIradAnuH siSAsati
pravAcyamindra tat tava vIryANi kariSyato bhadrA indrasya rAtayaH
A yAhi kRNavAma ta indra brahmANi vardhanA
yebhiH shaviSTha cAkano bhadramiha shravasyate bhadrA indrasya rAtayaH
dhRSatashcid dhRSan manaH kRNoSIndra yat tvam
tIvraiH somaiH saparyato namobhiH pratibhUSato bhadrA indrasya rAtayaH
ava caSTa RcISamo.avatAniva mAnuSaH
juSTvI dakSasya sominaH sakhAyaM kRNute yujaM bhadrA indrasya rAtayaH
vishve ta indra vIryaM devA anu kratuM daduH
bhuvo vishvasya gopatiH puruSTuta bhadrA indrasya rAtayaH
gRNe tadindra te shava upamaM devatAtaye
yad dhaMsi vRtramojasA shacIpate bhadrA indrasya rAtayaH
samaneva vapuSyataH kRNavan mAnuSA yugA
vide tadindrashcetanamadha shruto bhadrA indrasya rAtayaH
ujjAtamindra te shava ut tvAmut tava kratum
bhUrigo bhUri vAvRdhurmaghavan tava sharmaNi bhadrA indrasya rAtayaH
ahaM ca tvaM ca vRtrahan saM yujyAva sanibhya A
arAtIvA cidadrivo.anu nau shUra maMsate bhadrA indrasya rAtayaH
satyamid vA u taM vayamindraM stavAma nAnRtam
mahAnasunvato vadho bhUri jyotIMSi sunvato bhadrA indrasya rAtayaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License