Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 63
Previous - Next

Click here to hide the links to concordance

HYMN 63


sa pUrvyo mahAnAM venaH kratubhirAnaje
yasya dvArA manuS pitA deveSu dhiya Anaje
divo mAnaM not sadan somapRSThAso adrayaH
ukthA brahmaca shaMsyA
sa vidvAnaN^girobhya indro gA avRNodapa
stuSe tadasyapauMsyam
sa pratnathA kavivRdha indro vAkasya vakSaNiH
shivo arkasya homanyasmatrA gantvavase
AdU nu te anu kratuM svAhA varasya yajyavaH
shvAtramarkA anUSatendra gotrasya dAvane
indre vishvAni vIryA kRtAni kartvAni ca
yamarkA adhvaraM viduH
yat pAñcajanyayA vishendre ghoSA asRkSata
astRNAd barhaNA vipo.aryo mAnasya sa kSayaH
iyamu te anuSTutishcakRSe tAni pauMsyA
prAvashcakrasya vartanim
asya vRSNo vyodana uru kramiSTa jIvase
yavaM na pashvaA dade
tad dadhAnA avasyavo yuSmAbhirdakSapitaraH
syAma marutvato vRdhe
baL RtviyAya dhAmna RkvabhiH shUra nonumaH
jeSAmendra tvayA yujA
asme rudrA mehanA parvatAso vRtrahatye bharahUtau sajoSAH
yaH shaMsate stuvate dhAyi pajra indrajyeSThA asmAnavantu devAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License