Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 66
Previous - Next

Click here to hide the links to concordance

HYMN 66


tarobhirvo vidadvasumindraM sabAdha Utaye
bRhad gAyantaH sutasome adhvare huve bharaM na kAriNam
na yaM dudhrA varante na sthirA muro made suSipramandhasaH
ya AdRtyA shashamAnAya sunvate dAtA jaritra ukthyam
yaH shakro mRkSo ashvyo yo vA kIjo hiraNyayaH
sa Urvasya rejayatyapAvRtimindro gavyasya vRtrahA
nikhAtaM cid yaH purusambhRtaM vasUdid vapati dAshuSe
vajrI sushipro haryashva it karadindraH kratvA yathA vashat
yad vAvantha puruSTuta purA cicchUra nRNAm
vayaM tatta indra saM bharAmasi yajñamukthaM turaM vacaH
sacA someSu puruhUta vajrivo madAya dyukSa somapAH
tvamid dhi brahmakRte kAmyaM vasu deSThaH sunvate bhuvaH
vayamenamidA hyo.apIpemeha vajriNam
tasmA u adya samanA sutaM bharA nUnaM bhUSata shrute
vRkashcidasya vAraNa urAmathirA vayuneSu bhUSati
semaM naH stomaM jujuSANa A gahIndra pra citrayA dhiyA
kadU nvasyAkRtamindrasyAsti pauMsyam
keno nu kaM shromatena na shushruve januSaH pari vRtrahA
kadU mahIradhRSTA asya taviSIH kadu vRtraghno astRtam
indro vishvAn bekanATAnahardRsha uta kratvA paNInrabhi
vayaM ghA te apUrvyendra brahmANi vRtrahan
purUtamAsaHpuruhUta vajrivo bhRtiM na pra bharAmasi
pUrvIshcid dhi tve tuvikUrminnAshaso havanta indrotayaH
tirashcidaryaH savanA vaso gahi shaviSTha shrudhi me havam
vayaM ghA te tve id vindra vipra api Smasi
nahi tvadanyaH puruhUta kashcana maghavannasti marDitA
tvaM no asyA amateruta kSudho.abhishasterava spRdhi
tvaM na utI tava citrayA dhiyA shikSA shaciSTha gAtuvit
soma id vaH suto astu kalayo mA bibhItana
apedeSa dhvasmAyati svayaM ghaiSo apAyati

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License