Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 68
Previous - Next

Click here to hide the links to concordance

HYMN 68


A tvA rathaM yathotaye sumnAya vartayAmasi |
tuvikUrmim RtISaham indra shaviSTha satpate ||
tuvishuSma tuvikrato shacIvo vishvayA mate |
A paprAtha mahitvanA ||
yasya te mahinA mahaH pari jmAyantam IyatuH |
hastA vajraM hiraNyayam ||
vishvAnarasya vas patim anAnatasya shavasaH |
evaish ca carSaNInAm UtI huve rathAnAm ||
abhiSTaye sadAvRdhaM svarmILheSu yaM naraH |
nAnA havanta Utaye ||
paromAtram RcISamam indram ugraM surAdhasam |
IshAnaM cid vasUnAm ||
taM-tam id rAdhase maha indraM codAmi pItaye |
yaH pUrvyAm anuSTutim Ishe kRSTInAM nRtuH ||
na yasya te shavasAna sakhyam AnaMsha martyaH |
nakiH shavAMsi te nashat ||
tvotAsas tvA yujApsu sUrye mahad dhanam |
jayema pRtsu vajrivaH ||
taM tvA yajñebhir Imahe taM gIrbhir girvaNastama |
indra yathA cid Avitha vAjeSu purumAyyam ||
yasya te svAdu sakhyaM svAdvI praNItir adrivaH |
yajño vitantasAyyaH ||
uru Nas tanve tana uru kSayAya nas kRdhi |
uru No yandhi jIvase ||
uruM nRbhya uruM gava uruM rathAya panthAm |
devavItim manAmahe ||
upa mA SaD dvA-dvA naraH somasya harSyA |
tiSThanti svAdurAtayaH ||
RjrAv indrota A dade harI RkSasya sUnavi |
Ashvamedhasya rohitA ||
surathAM Atithigve svabhIshUMr ArkSe |
Ashvamedhe supeshasaH ||
SaL ashvAM Atithigva indrote vadhUmataH |
sacA pUtakratau sanam ||
aiSu cetad vRSaNvaty antar RjreSv aruSI |
svabhIshuH kashAvatI ||
na yuSme vAjabandhavo ninitsush cana martyaH |
avadyam adhi dIdharat ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License