Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 69
Previous - Next

Click here to hide the links to concordance

HYMN 69


pra-pra vas triSTubham iSam mandadvIrAyendave |
dhiyA vo medhasAtaye puraMdhyA vivAsati ||
nadaM va odatInAM nadaM yoyuvatInAm |
patiM vo aghnyAnAM dhenUnAm iSudhyasi ||
tA asya sUdadohasaH somaM shrINanti pRshnayaH |
janman devAnAM vishas triSv A rocane divaH ||
abhi pra gopatiM girendram arca yathA vide |
sUnuM satyasya satpatim ||
A harayaH sasRjrire 'ruSIr adhi barhiSi |
yatrAbhi saMnavAmahe ||
indrAya gAva AshiraM duduhre vajriNe madhu |
yat sIm upahvare vidat ||
ud yad bradhnasya viSTapaM gRham indrash ca ganvahi |
madhvaH pItvA sacevahi triH sapta sakhyuH pade ||
arcata prArcata priyamedhAso arcata |
arcantu putrakA uta puraM na dhRSNv arcata ||
ava svarAti gargaro godhA pari saniSvaNat |
piOgA pari caniSkadad indrAya brahmodyatam ||
A yat patanty enyaH sudughA anapasphuraH |
apasphuraM gRbhAyata somam indrAya pAtave ||
apAd indro apAd agnir vishve devA amatsata |
varuNa id iha kSayat tam Apo abhy anUSata vatsaM saMshishvarIr iva ||
sudevo asi varuNa yasya te sapta sindhavaH |
anukSaranti kAkudaM sUrmyaM suSirAm iva ||
yo vyatIMr aphANayat suyuktAM upa dAshuSe |
takvo netA tad id vapur upamA yo amucyata ||
atId u shakra ohata indro vishvA ati dviSaH |
bhinat kanIna odanam pacyamAnam paro girA ||
arbhako na kumArako 'dhi tiSThan navaM ratham |
sa pakSan mahiSam mRgam pitre mAtre vibhukratum ||
A tU sushipra dampate rathaM tiSThA hiraNyayam |
adha dyukSaM sacevahi sahasrapAdam aruSaM svastigAm anehasam ||
taM ghem itthA namasvina upa svarAjam Asate |
arthaM cid asya sudhitaM yad etava Avartayanti dAvane ||
anu pratnasyaukasaH priyamedhAsa eSAm |
pUrvAm anu prayatiM vRktabarhiSo hitaprayasa Ashata ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License