Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 77
Previous - Next

Click here to hide the links to concordance

HYMN 77


jajñAno nu shatakraturvi pRchaditi mAtaram
ka ugrAH ke ha shRNvire
AdIM shavasyabravIdaurNavAbhamahIshuvam
te putra santu niSTuraH
samit tAn vRtrahAkhidat khe arAniva khedayA
pravRddhodasyuhAbhavat
ekayA pratidhApibat sAkaM sarAMsi triMshatam
indraH somasya kANukA
abhi gandharvamatRNadabudhneSu rajassvA
indro brahmabhya id vRdhe
nirAvidhyad giribhya A dhArayat pakvamodanam
indro bundaM svAtatam
shatabradhna iSustava sahasraparNa eka it
yamindra cakRSe yujam
tena stotRbhya A bhara nRbhyo nAribhyo attave
sadyo jAtaRbhuSThira
etA cyautnAni te kRtA varSiSThAni parINasA
hRdA vIDvadhArayaH
vishvet tA viSNurAbharadurukramastveSitaH
shataM mahiSAn kSIrapAkamodanaM varAhamindra emuSam
tuvikSaM te sukRtaM sUmayaM dhanuH sAdhurbundo hiraNyayaH
ubhA te bAhU raNyA susaMskRta RdUpe cid RdUvRdhA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License