Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 92
Previous - Next

Click here to hide the links to concordance

HYMN 92


pAntamA vo andhasa indramabhi pra gAyata
vishvAsAhaMshatakratuM maMhiSThaM carSaNInAm
puruhUtaM puruSTutaM gAthAnyaM sanashrutam
indra iti bravItana
indra in no mahAnAM dAtA vAjAnAM nRtuH
mahAnabhijñvA yamat
apAdu shipryandhasaH sudakSasya prahoSiNaH
indorindroyavAshiraH
taM vabhi prArcatendraM somasya pItaye
tadid dhyasyavardhanam
asya pItvA madAnAM devo devasyaujasA
vishvAbhi bhuvanA bhuvat
tyamu vaH satrAsAhaM vishvAsu gIrSvAyatam
A cyAvayasyUtaye
yudhmaM santamanarvANaM somapAmanapacyutam
naramavAryakratum
shikSA Na indra rAya A puru vidvAn RcISama
avA naH pArye dhane
atashcidindra Na upA yAhi shatavAjayA
iSA sahasravAjayA
ayAma dhIvato dhiyo.arvadbhiH shakra godare
jayema pRtsu vajrivaH
vayamu tvA shatakrato gAvo na yavaseSvA
uktheSu raNayAmasi
vishvA hi martyatvanAnukAmA shatakrato
aganma vajrinnAshasaH
tve su putra shavaso.avRtran kAmakAtayaH
na tvAmindrAtiricyate
sa no vRSan saniSThayA saM ghorayA dravitnvA
dhiyAviDDhi purandhyA
yaste nUnaM shatakratavindra dyumnitamo madaH
tena nUnaM made madeH
yaste citrashravastamo ya indra vRtrahantamaH
ya ojodAtamomadaH
vidmA hi yaste adrivastvAdattaH satya somapAH
vishvAsudasma kRSTiSu
indrAya madvane sutaM pari STobhantu no giraH
arkamarcantu kAravaH
yasmin vishvA adhi shriyo raNanti sapta saMsadaH
indraMsute havAmahe
trikadrukeSu cetanaM devAso yajñamatnata
tamid vardhantuno giraH
A tvA vishantvindavaH samudramiva sindhavaH
na tvAmindrAti ricyate
vivyaktha mahinA vRSan bhakSaM somasya jAgRve
ya indra jaThareSu te
araM ta indra kukSaye somo bhavatu vRtrahan
araM dhAmabhyaindavaH
aramashvAya gAyati shrutakakSo araM gave
aramindrasya dhAmne
araM hi Sma suteSu NaH someSvindra bhUSasi
araM teshakra dAvane
parAkAttAccidadrivastvAM nakSanta no giraH
araM gamAma te vayam
evA hyasi vIrayurevA shUra uta sthiraH
evA te rAdhyaM manaH
evA rAtistuvImagha vishvebhirdhAyi dhAtRbhiH
adhA cidindra me sacA
mo Su brahmeva tandrayurbhuvo vAjAnAM pate
matsvA sutasya gomataH
mA na indra abhyAdishaH sUro aktuSvA yaman
tvA yujA vanema tat
tvayedindra yujA vayaM prati bruvImahi spRdhaH
tvamasmAkaM tava smasi
tvAmid dhi tvAyavo.anunonuvatashcarAn
sakhAya indra kAravaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License