Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 95
Previous - Next

Click here to hide the links to concordance

HYMN 95


A tvA giro rathIrivAsthuH suteSu girvaNaH
abhi tvA samanUSatendra vatsaM na mAtaraH
A tvA shukrA acucyavuH sutAsa indra girvaNaH
pibA tvasyAndhasa indra vishvAsu te hitam
pibA somaM madAya kamindra shyenAbhRtaM sutam
tvaM hishashvatInAM patI rAjA vishAmasi
shrudhI havaM tirashcyA indra yastvA saparyati
suvIryasya gomato rAyas pUrdhi mahAnasi
indra yaste navAyasIM giraM mandrAmajIjanat
cikitvinmanasaM dhiyaM pratnAM Rtasya pipyuSIm
tamu STavAma yaM gira indramukthAni vAvRdhuH
purUNyasya pauMsyA siSAsanto vanAmahe
eto nvindraM stavAma shuddhaM shuddhena sAmnA
shuddhairukthairvAvRdhvAMsaM shuddha AshIrvAn mamattu
indra shuddho na A gahi shuddhaH shuddhAbhirUtibhiH
shuddho rayiM ni dhAraya shuddho mamaddhi somyaH
indra shuddho hi no rayiM shuddho ratnAni dAshuSe
shuddho vRtrANi jighnase shuddho vAjaM siSAsasi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License