Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 96
Previous - Next

Click here to hide the links to concordance

HYMN 96


asmA uSAsa Atiranta yAmamindrAya naktamUrmyAH suvAcaH
asmA Apo mAtaraH sapta tasthurnRbhyastarAya sindhavaH supArAH
atividdhA vithureNA cidastrA triH sapta sAnu saMhitA girINAm
na tad devo na martyastuturyAd yAni pravRddho vRSabhashcakAra
indrasya vajra Ayaso nimishla indrasya bAhvorbhUyiSThamojaH
shIrSannindrasya kratavo nireka AsanneSanta shrutyA upAke
manye tvA yajñiyaM yajñiyAnAM manye tvA cyavanamacyutAnAm
manye tvA satvanAmindra ketuM manye tvA vRSabhaM carSaNInAm
A yad vajraM bAhvorindra dhatse madacyutamahaye hantavAu
pra parvatA anavanta pra gAvaH pra brahmANo abhinakSanta indram
tamu STavAma ya imA jajAna vishvA jAtAnyavarANyasmAt
indreNa mitraM didhiSema gIrbhirupo namobhirvRSabhaM vishema
vRtrasya tvA shvasathAdISamANA vishve devA ajahurye sakhAyaH
marudbhirindra sakhyaM te astvathemA vishvAH pRtanA jayAsi
triH SaSTistvA maruto vAvRdhAnA usrA iva rAshayo yajñiyAsaH
upa tvemaH kRdhi no bhAgadheyaM shuSmaM ta enA haviSA vidhema
tigmamAyudhaM marutAmanIkaM kasta indra prati vajraM dadharSa
anAyudhAso asurA adevAshcakreNa tAnapa vapa RjISin
maha ugrAya tavase suvRktiM preraya shivatamAya pashvaH
girvAhase gira indrAya pUrvIrdhehi tanve kuvidaN^ga vedat
ukthavAhase vibhve manISAM druNA na pAramIrayA nadInAm
ni spRsha dhiyA tanvi shrutasya juSTatarasya kuvidaN^ga vedat
tad viviDDhi yat ta indro jujoSat stuhi suSTutiM namasAvivAsa
upa bhUSa jaritarmA ruvaNyaH shrAvayA vAcaM kuvidaN^ga vedat
ava drapso aMshumatImatiSThadiyAnaH kRSNo dashabhiH sahasraiH
Avat tamindraH shacyA dhamantamapa snehitIrnRmaNA adhatta
drapsamapashyaM viSuNe carantamupahvare nadyo aMshumatyAH
nabho na kRSNamavatasthivAMsamiSyAmi vo vRSaNo yudhyatAjau
adha drapso aMshumatyA upasthe.adhArayat tanvaM titviSANaH
visho adevIrabhyAcarantIrbRhaspatinA yujendraH sasAhe
tvaM ha tyat saptabhyo jAyamAno.ashatrubhyo abhavaH shatrurindra
gULhe dyAvApRthivI anvavindo vibhumadbhyo bhuvanebhyo raNaM dhAH
tvaM ha tyadapratimAnamojo vajreNa vajrin dhRSito jaghantha
tvaM shuSNasyAvAtiro vadhatraistvaM gA indra shacyedavindaH
tvaM ha tyad vRSabha carSaNInAM ghano vRtrAnAM taviSobabhUtha
tvaM sindhUnrasRjastastabhAnAn tvamapo ajayodAsapatnIH
sa sukratU raNitA yaH suteSvanuttamanyuryo aheva revAn
ya eka in naryapAMsi kartA sa vRtrahA pratIdanyamAhuH
sa vRtrahendrashcarSaNIdhRt taM suSTutyA havyaM huvema
sa prAvitA maghavA no.adhivaktA sa vAjasya shravasyasyadAtA
sa vRtrahendra RbhukSAH sadyo jajñAno havyo babhUva
kRNvannapAMsi naryA purUNi somo na pIto havyaH sakhibhyaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License