Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 99
Previous - Next

Click here to hide the links to concordance

HYMN 99


tvAmidA hyo naro.apIpyan vajrin bhUrNayaH
sa indra stomavAhasAmiha shrudhyupa svasaramA gahi
matsvA sushipra harivastadImahe tve A bhUSanti vedhasaH
tava shravAMsyupamAnyukthyA suteSvindra girvaNaH
shrAyanta iva sUryaM vishvedindrasya bhakSata
vasUni jAte janamAna ojasA prati bhAgaM na dIdhima
anarsharAtiM vasudAmupa stuhi bhadrA indrasya rAtayaH
so asya kAmaM vidhato na roSati mano dAnAya codayan
tvamindra pratUrtiSvabhi vishvA asi spRdhaH
ashastihA janitA vishvatUrasi tvaM tUrya taruSyataH
anu te shuSmaM turayantamIyatuH kSoNI shishuM na mAtarA
vishvAste spRdhaH shnathayanta manyave vRtraM yadindratUrvasi
ita UtI vo ajaraM prahetAramaprahitam
AshuM jetAraM hetAraM rathItamamatUrtaM tugryAvRdham
iSkartAramaniSkRtaM sahaskRtaM shatamUtiM shatakratum
samAnamindramavase havAmahe vasavAnaM vasUjuvam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License