Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 100
Previous - Next

Click here to hide the links to concordance

HYMN 100


ayaM ta emi tanvA purastAd vishve devA abhi mA yanti pashcAt
yadA mahyaM dIdharo bhAgamindrAdin mayA kRNavo vIryANi
dadhAmi te madhuno bhakSamagre hitaste bhAgaH suto astu somaH
asashca tvaM dakSiNataH sakhA me.adhA vRtrANijaN^ghanAva bhUri
pra su stomaM bharata vAjayanta indrAya satyaM yadi satyamasti
nendro astIti nema u tva Aha ka IM dadarsha kamabhiSTavAma
ayamasmi jaritaH pashya meha vishvA jAtAnyabhyasmi mahnA
Rtasya mA pradisho vardhayantyAdardiro bhuvanA dardarImi
A yan mA venA aruhannRtasyanekamAsInaM haryatasya pRSThe
manashcin me hRda A pratyavocadacikradañchishumantaH sakhAyaH
vishvet tA te savaneSu pravAcyA yA cakartha maghavannindra sunvate
pArAvataM yat purusambhRtaM vasvapAvRNoH sharabhAya RSibandhave
pra nUnaM dhAvatA pRthaM neha yo vo avAvarIt
ni SIM vRtrasya marmaNi vajramindro apIpatat
manojavA ayamAna AyasImatarat puram
divaM suparNo gatvAya somaM vajriNa Abharat
samudre antaH shayata udnA vajro abhIvRtaH
bharantyasmaisaMyataH puraHprasravaNA balim
yad vAg vadantyavicetanAni rASTrI devAnAM niSasAdamandrA
catasra UrjaM duduhe payAMsi kva svidasyAH paramaM jagAma
devIM vAcamajanayanta devAstAM vishvarUpAH pashavo vadanti
sA no mandreSamUrjaM duhAnA dhenurvAgasmAnupa suSTutaitu
sakhe viSNo vitaraM vi kramasva dyaurdehi lokaM vajrAya viSkabhe
hanAva vRtraM riNacAva sindhUnindrasya yantu prasave visRSTAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License