Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 8
    • HYMN 103
Previous - Next

Click here to hide the links to concordance

HYMN 103


adarshi gAtuvittamo yasmin vratAnyAdadhuH
upo Su jAtamAryasya vardhanamagniM nakSanta no giraH
pra daivodAso agnirdevAnachA na majmanA
anu mAtarampRthivIM vi vAvRte tasthau nAkasya sAnavi
yasmAd rejanta kRSTayashcarkRtyAni kRNvataH
sahasrasAmmedhasAtAviva tmanAgniM dhIbhiH saparyata
pra yaM rAye ninISasi marto yaste vaso dAshat
sa vIraM dhatte agna ukthashaMsinaM tmanA sahasrapoSiNam
sa dRLhe cidabhi tRNatti vAjamarvatA sa dhatte akSiti shravaH
tve devatrA sadA purUvaso vishvA vAmAni dhImahi
yo vishvA dayate vasu hotA mandro janAnAm
madhorna pAtrA prathamAnyasmai pra stomA yantyagnaye
ashvaM na gIrbhI rathyaM sudAnavo marmRjyante devayavaH
ubhe toke tanaye dasma vishpate parSi rAdho maghonAm
pra maMhiSThAya gAyata RtAvne bRhate shukrashociSe
upastutAso agnaye
A vaMsate maghavA vIravad yashaH samiddho dyumnyAhutaH
kuvin no asya sumatirnavIyasyachA vAjebhirAgamat
preSThamu priyANAM stuhyAsAvAtithim
agniM rathAnAM yamam
uditA yo niditA veditA vasvA yajñiyo vavartati
duSTarA yasya pravaNe normayo dhiyA vAjaM siSAsataH
mA no hRNItAmatithirvasuragniH puruprashasta eSaH
yaH suhotA svadhvaraH
mo te riSan ye achoktibhirvaso.agne kebhishcidevaiH
kIrishcid dhi tvAmITTe dUtyAya rAtahavyaH svadhvaraH
Agne yAhi marutsakhA rudrebhiH somapItaye
sobharyA upa suSTutiM mAdayasva svarNare

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License