Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 22
Previous - Next

Click here to hide the links to concordance

HYMN 22


prAtaryujA vi bodhayAshvinAveha gachatAm
asya somasya pItaye
yA surathA rathItamobhA devA divispRshA
ashvinA tA havAmahe
yA vAM kashA madhumatyashvinA sUnRtAvatI
tayA yajñaM mimikSatam
nahi vAmasti dUrake yatrA rathena gachathaH
ashvinA somino gRham
hiraNyapANimUtaye savitAramupa hvaye
sa cettA devatApadam
apAM napAtamavase savitAramupa stuhi
tasya vratAnyushmasi
vibhaktAraM havAmahe vasoshcitrasya rAdhasaH
savitAraMnRcakSasam
sakhAya A ni SIdata savitA stomyo nu naH
dAtA rAdhAMsi shumbhati
agne patnIrihA vaha devAnAmushatIrupa
tvaSTAraM somapItaye
A gnA agna ihAvase hotrAM yaviSTha bhAratIm
varUtrIM dhiSaNAM vaha
abhI no devIravasA mahaH sharmaNA nRpatnIH
achinnapatrAH sacantAm
ihendrANImupa hvaye varuNAnIM svastaye
agnAyIM somapItaye
mahI dyauH pRthivI ca na imaM yajñaM mimikSatAm
pipRtAM no bharImabhiH
tayorid ghRtavat payo viprA rihanti dhItibhiH
gandharvasya dhruve pade
syonA pRthivi bhavAnRkSarA niveshanI
yachA naH sharma saprathaH
ato devA avantu no yato viSNurvicakrame
pRthivyAH saptadhAmabhiH
idaM viSNurvi cakrame tredhA ni dadhe padam
samULhamasya pAMsure
trINi padA vi cakrame viSNurgopA adAbhyaH
ato dharmANi dhArayan
viSNoH karmANi pashyata yato vratAni paspashe
indrasya yujyaH sakhA
tad viSNoH paramaM padaM sadA pashyanti sUrayaH
divIva cakSurAtatam
tad viprAso vipanyavo jAgRvAMsaH samindhate
viSNoryat paramaM padam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License