Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 9
    • HYMN 61
Previous - Next

Click here to hide the links to concordance

HYMN 61


ayA vItI pari srava yasta indo madeSvA
avAhan navatIrnava
puraH sadya itthAdhiye divodAsAya shambaram
adha tyaM turvashaM yadum
pari No ashvamashvavid gomadindo hiraNyavat
kSarA sahasriNIriSaH
pavamAnasya te vayaM pavitramabhyundataH
sakhitvamA vRNImahe
ye te pavitramUrmayo.abhikSaranti dhArayA
tebhirnaH soma mRLaya
sa naH punAna A bhara rayiM vIravatImiSam
IshAnaHsoma vishvataH
etamu tyaM dasha kSipo mRjanti sindhumAtaram
samAdityebhirakhyata
samindreNota vAyunA suta eti pavitra A
saM sUryasyarashmibhiH
sa no bhagAya vAyave pUSNe pavasva madhumAn
cArurmitre varuNe ca
uccA te jAtamandhaso divi Sad bhUmyA dade
ugraM sharma mahi shravaH
enA vishvAnyarya A dyumnAni mAnuSANAm
siSAsanto vanAmahe
sa na indrAya yajyave varuNAya marudbhyaH
varivovit parisrava
upo Su jAtamapturaM gobhirbhaN^gaM pariSkRtam
induM devA ayAsiSuH
tamid vardhantu no giro vatsaM saMshishvarIriva
ya indrasya hRdaMsaniH
arSA NaH soma shaM gave dhukSasva pipyuSImiSam
vardhA samudramukthyam
pavamAno ajIjanad divashcitraM na tanyatum
jyotirvaishvAnaraM bRhat
pavamAnasya te raso mado rAjannaduchunaH
vi vAramavyamarSati
pavamAna rasastava dakSo vi rAjati dyumAn
jyotirvishvaM svardRshe
yaste mado vareNyastenA pavasvAndhasA
devAvIraghashaMsahA
jaghnirvRtramamitriyaM sasnirvAjaM dive\-dive
goSA u ashvasA asi
sammishlo aruSo bhava sUpasthAbhirna dhenubhiH
sIdañchyeno na yonimA
sa pavasva ya AvithendraM vRtrAya hantave
vavrivAMsaM mahIrapaH
suvIrAso vayaM dhanA jayema soma mIDhvaH
punAno vardhano giraH
tvotAsastavAvasA syAma vanvanta AmuraH
soma vrateSujAgRhi
apaghnan pavate mRdho.apa somo arAvNaH
gachannindrasya niSkRtam
maho no rAya A bhara pavamAna jahI mRdhaH
rAsvendo vIravad yashaH
na tvA shataM cana hruto rAdho ditsantamA minan
yat punAno makhasyase
pavasvendo vRSA sutaH kRdhI no yashaso jane
vishvA apadviSo jahi
asya te sakhye vayaM tavendo dyumna uttame
sAsahyAma pRtanyataH
yA te bhImAnyAyudhA tigmAni santi dhUrvaNe
rakSA samasya no nidaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License